Occurrences

Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Spandakārikānirṇaya
Ānandakanda

Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 15.0 ojasvinīḥ sthety atīrthe pravahantīnām //
Ṛgveda
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
Mahābhārata
MBh, 12, 290, 70.2 padmatantuvad āviśya pravahan viṣayānnṛpa //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 18.1 bhaktiṃ harau bhagavati pravahannajasramānandabāṣpakalayā muhurardyamānaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
Ānandakanda
ĀK, 1, 19, 126.2 paritaḥ pravahatkulyātaraṅgānilaśītale //