Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 6, 126, 1.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
AVŚ, 6, 126, 2.2 apa sedha dundubhe ducchunām ita indrasya muṣṭir asi vīḍayasva //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 5.0 niṣ kravyādaṃ sedheti dakṣiṇāṅgāraṃ nirasyati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
Kauśikasūtra
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
Taittirīyasaṃhitā
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.2 apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
Ṛgveda
ṚV, 6, 44, 9.1 dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ /
ṚV, 6, 47, 29.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
ṚV, 8, 60, 20.2 parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ //
ṚV, 8, 79, 9.2 rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha //
ṚV, 8, 79, 9.2 rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha //
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 98, 12.1 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
ṚV, 10, 166, 3.2 vācaspate ni ṣedhemān yathā mad adharaṃ vadān //