Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 205, 13.0 bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
Mahābhārata
MBh, 6, 1, 22.2 vinighnaṃstānyanīkāni vidhamaṃścaiva tad rajaḥ //
MBh, 8, 40, 64.1 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān /
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
Rāmāyaṇa
Rām, Su, 28, 28.1 saṃkruddhastaistu parito vidhaman rakṣasāṃ balam /
Rām, Yu, 4, 60.2 vidhamanto girivarān prayayuḥ plavagarṣabhāḥ //
Rām, Yu, 54, 1.2 janayann iva nirghātān vidhamann iva parvatān //
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Rām, Yu, 84, 4.2 sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 11.2 vidhamantaṃ sannikarṣe paryaikṣata ka ityasau //