Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 13, 47.1 vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 21, 39.1 gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ /
Ca, Sū., 22, 27.1 śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Indr., 7, 21.1 uparuddhasya rogeṇa karśitasyālpamaśnataḥ /
Ca, Cik., 1, 35.1 ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ /
Ca, Cik., 4, 62.1 balamāṃsaparikṣīṇaṃ śokabhārādhvakarśitam /
Mahābhārata
MBh, 1, 16, 16.2 abhyavarṣan suragaṇāñśramasaṃtāpakarśitān //
MBh, 1, 63, 22.1 śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ /
MBh, 1, 76, 4.2 tam eva deśaṃ samprāpto jalārthī śramakarśitaḥ //
MBh, 1, 86, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MBh, 1, 113, 10.22 arundhatīva patnīnāṃ tapasā karśitastanī /
MBh, 1, 115, 28.11 prabruvanti sma bahavastacchrutvā śokakarśitāḥ /
MBh, 1, 118, 29.1 kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān /
MBh, 1, 133, 5.2 paurāśca puruṣavyāghrān anvayuḥ śokakarśitāḥ //
MBh, 1, 133, 13.1 tāṃstathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ /
MBh, 1, 139, 12.4 sukumārāṃśca pārthāṃśca vyāyāmena ca karśitān /
MBh, 1, 142, 18.2 sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ //
MBh, 1, 165, 6.1 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ /
MBh, 2, 66, 28.2 putrahārdād dharmayuktaṃ gāndhārī śokakarśitā //
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 7, 6.1 paścāttāpābhisaṃtapto vidurasmārakarśitaḥ /
MBh, 3, 31, 38.1 āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān /
MBh, 3, 34, 13.1 bhavān dharmo dharma iti satataṃ vratakarśitaḥ /
MBh, 3, 56, 14.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 58, 23.1 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā /
MBh, 3, 60, 11.1 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ /
MBh, 3, 61, 10.2 dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā //
MBh, 3, 61, 27.1 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā /
MBh, 3, 61, 32.2 patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām /
MBh, 3, 65, 30.1 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā /
MBh, 3, 65, 31.1 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām /
MBh, 3, 70, 28.2 sa tena karśito rājā dīrghakālam anātmavān //
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 3, 100, 8.1 prabhāte samadṛśyanta niyatāhārakarśitāḥ /
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 144, 7.2 āśvāsaya mahārāja tām imāṃ śramakarśitām //
MBh, 3, 144, 14.1 tat sarvam anavāpyaiva śramaśokāddhi karśitā /
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 225, 11.1 kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ /
MBh, 3, 226, 5.2 apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ //
MBh, 3, 228, 8.1 chadmanā nirjitās te hi karśitāś ca mahāvane /
MBh, 3, 231, 18.1 śītavātātapasahāṃs tapasā caiva karśitān /
MBh, 3, 265, 30.1 rākṣasībhiḥ parivṛtā vaidehī śokakarśitā /
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 3, 281, 95.1 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam /
MBh, 3, 282, 9.1 punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau /
MBh, 4, 6, 16.1 ye tvānuvādeyur avṛttikarśitā brūyāśca teṣāṃ vacanena me sadā /
MBh, 5, 49, 14.2 matsyarājagṛhāvāsād avarodhena karśitān /
MBh, 5, 94, 18.2 śītavātātapaiścaiva karśitau puruṣottamau /
MBh, 5, 97, 13.1 atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ /
MBh, 5, 191, 11.1 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ /
MBh, 6, 46, 12.2 bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ //
MBh, 6, 60, 79.2 pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ //
MBh, 6, 84, 30.1 tato duryodhano rājā bhrātṛvyasanakarśitaḥ /
MBh, 6, 84, 35.2 duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ //
MBh, 6, 102, 78.2 tato balānāṃ śramakarśitānāṃ mano 'vahāraṃ prati saṃbabhūva //
MBh, 7, 32, 20.1 vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ /
MBh, 7, 50, 54.2 sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām //
MBh, 7, 55, 32.1 evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām /
MBh, 7, 68, 28.2 kirantau vividhān bāṇān pitṛvyasanakarśitau //
MBh, 7, 131, 10.2 śalaścaiva tathā rājan bhrātṛvyasanakarśitaḥ //
MBh, 8, 62, 3.1 ete sametya sahitā bhrātṛvyasanakarśitāḥ /
MBh, 9, 1, 38.2 nipapāta mahārāja rājavyasanakarśitaḥ //
MBh, 9, 1, 41.2 śanair alabhata prāṇān putravyasanakarśitaḥ //
MBh, 9, 1, 45.2 tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ /
MBh, 9, 51, 9.2 vārddhakena ca rājendra tapasā caiva karśitā //
MBh, 9, 58, 23.2 garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ //
MBh, 9, 62, 22.2 sā hi nityaṃ mahābhāgā tapasogreṇa karśitā //
MBh, 9, 62, 24.1 kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām /
MBh, 9, 62, 55.2 uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām //
MBh, 9, 62, 65.1 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām /
MBh, 10, 11, 7.1 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam /
MBh, 11, 9, 8.2 ākumāraṃ puraṃ sarvam abhavacchokakarśitam //
MBh, 11, 11, 4.1 tam anvagāt suduḥkhārtā draupadī śokakarśitā /
MBh, 11, 15, 14.3 utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām //
MBh, 11, 17, 1.2 tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā /
MBh, 11, 19, 12.1 taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ /
MBh, 11, 24, 12.1 etā vilapya bahulaṃ bhartṛśokena karśitāḥ /
MBh, 11, 25, 9.1 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ /
MBh, 11, 25, 34.2 ityuktvā nyapatad bhūmau gāndhārī śokakarśitā /
MBh, 11, 27, 6.1 tataḥ kuntī mahārāja sahasā śokakarśitā /
MBh, 12, 3, 4.2 karṇena sahito dhīmān upavāsena karśitaḥ //
MBh, 12, 7, 2.2 dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ //
MBh, 12, 31, 38.1 tatastā mātarastasya rudantyaḥ śokakarśitāḥ /
MBh, 12, 44, 11.1 nakulāya varārhāya karśitāya mahāvane /
MBh, 12, 90, 3.1 vipraścet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ /
MBh, 12, 125, 26.3 bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ //
MBh, 12, 125, 27.1 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ /
MBh, 12, 150, 3.1 tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ /
MBh, 12, 276, 51.1 aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān /
MBh, 12, 277, 31.2 avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate //
MBh, 12, 323, 46.1 tato 'smān supariśrāntāṃstapasā cāpi karśitān /
MBh, 13, 51, 14.2 maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ /
MBh, 13, 52, 37.1 tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau /
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 53, 42.1 vepamānau virāhārau pañcāśadrātrakarśitau /
MBh, 13, 55, 19.2 etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā //
MBh, 13, 58, 12.1 hriyā tu niyatān sādhūn putradāraiśca karśitān /
MBh, 13, 60, 14.2 ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān //
MBh, 13, 61, 16.1 yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ /
MBh, 13, 91, 19.1 athātristaṃ tathā dṛṣṭvā putraśokena karśitam /
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
MBh, 14, 81, 17.1 dadarśa cāvidūre 'sya mātaraṃ śokakarśitām /
MBh, 14, 88, 7.2 arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam //
MBh, 14, 88, 9.2 yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam //
MBh, 14, 93, 27.2 upavāsapariśrānto yadā tvam api karśitaḥ //
MBh, 14, 93, 46.3 karśitāṃ suvratācāre kṣudhāvihvalacetasam //
MBh, 15, 33, 12.1 iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā /
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 16, 8, 33.1 striyastā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ /
Manusmṛti
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 8, 411.1 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
ManuS, 9, 73.2 avṛttikarśitā hi strī praduṣyet sthitimaty api //
Rāmāyaṇa
Rām, Bā, 53, 2.2 duḥkhitā cintayāmāsa rudantī śokakarśitā //
Rām, Ay, 16, 5.1 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam /
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 23, 28.1 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā /
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 46, 29.1 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ /
Rām, Ay, 53, 4.1 viṣaye te mahārāja rāmavyasanakarśitāḥ /
Rām, Ay, 53, 9.2 hāhākārakṛtā nāryo rāmādarśanakarśitāḥ //
Rām, Ay, 54, 20.1 tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā /
Rām, Ay, 58, 18.1 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ /
Rām, Ay, 60, 2.1 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā /
Rām, Ay, 81, 4.2 pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ //
Rām, Ay, 81, 5.2 upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ //
Rām, Ay, 86, 20.1 yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām /
Rām, Ay, 95, 11.1 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam /
Rām, Ay, 96, 14.2 ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ //
Rām, Ay, 97, 7.1 sā rājyaphalam aprāpya vidhavā śokakarśitā /
Rām, Ār, 34, 20.1 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite /
Rām, Ār, 59, 25.1 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ /
Rām, Ār, 60, 10.2 uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ //
Rām, Ār, 61, 1.1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
Rām, Ār, 65, 7.2 tatra tatrāvatiṣṭhantau sītāharaṇakarśitau //
Rām, Ki, 19, 20.1 evam uktvā pradudrāva rudatī śokakarśitā /
Rām, Ki, 24, 39.2 utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ //
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 13, 33.2 rāmoparodhavyathitāṃ rakṣoharaṇakarśitām //
Rām, Su, 32, 11.1 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā /
Rām, Su, 33, 76.1 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā /
Rām, Su, 35, 19.1 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām /
Rām, Su, 35, 61.1 tau nirāśau madarthe tu śokasaṃtāpakarśitau /
Rām, Su, 35, 68.2 cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām //
Rām, Su, 51, 4.1 tataḥ paśyantvimaṃ dīnam aṅgavairūpyakarśitam /
Rām, Su, 57, 7.1 rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā /
Rām, Su, 64, 2.1 taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ /
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 31, 53.2 yasya daṇḍadharaste 'haṃ dārāharaṇakarśitaḥ /
Rām, Yu, 35, 18.1 tau saṃpracalitau vīrau marmabhedena karśitau /
Rām, Yu, 38, 1.2 vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā //
Rām, Yu, 71, 16.2 sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam //
Rām, Yu, 72, 1.1 tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ /
Rām, Yu, 81, 2.2 rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ //
Rām, Yu, 98, 1.2 antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ //
Rām, Yu, 113, 27.1 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam /
Rām, Yu, 115, 38.1 rāmo mātaram āsādya viṣaṇṇāṃ śokakarśitām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 8.1 bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān /
AHS, Nidānasthāna, 11, 34.1 karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 11, 45.2 athāturam upasnigdhaśuddham īṣacca karśitam //
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 108.1 atha sā madviyogena madduḥkhena ca karśitā /
Kumārasaṃbhava
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
Matsyapurāṇa
MPur, 40, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
Suśrutasaṃhitā
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 31, 17.1 vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ /
Su, Utt., 39, 165.1 na jātu snāpayet prājñaḥ sahasā jvarakarśitam /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 1.3 nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ //
BhāgPur, 3, 23, 5.1 kālena bhūyasā kṣāmāṃ karśitāṃ vratacaryayā /
BhāgPur, 3, 23, 11.1 tatretikṛtyam upaśikṣa yathopadeśaṃ yenaiṣa me karśito 'tiriraṃsayātmā /
BhāgPur, 4, 6, 25.2 krīḍanti puṃsaḥ siñcantyo vigāhya ratikarśitāḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 168.1 kāsaśvāsacchardiharo viṣārte kaphakarśite /
Garuḍapurāṇa
GarPur, 1, 49, 13.1 tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
GarPur, 1, 160, 34.2 karśito balavānyāti śītārtaśca bubhukṣitaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 25.1 adhvātikhinnaḥ parihīnatejā rūkṣaḥ kṛśo laṅghanakarśitaśca /
Bhāvaprakāśa
BhPr, 6, 2, 35.1 adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 199, 6.2 kathayāmi na sandeho vṛddhabhāvena karśitaḥ //