Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Caurapañcaśikā
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Lalitavistara
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
Mahābhārata
MBh, 1, 44, 11.1 svaireṣvapi na tenāhaṃ smarāmi vitathaṃ kvacit /
MBh, 1, 68, 18.2 abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi /
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 77, 14.4 tadā prabhṛti tvāṃ dṛṣṭvā smarāmyaniśam uttame //
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 71, 13.1 na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam /
MBh, 3, 71, 13.1 na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam /
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 3, 281, 97.1 na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 177, 17.2 smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama /
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 12, 13.2 na smarāmi pratiśrutya kiṃcid apyanapākṛtam //
MBh, 7, 164, 25.1 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau /
MBh, 8, 30, 12.2 etad rājakuladvāram ākumāraḥ smarāmy aham //
MBh, 11, 1, 17.1 na smarāmyātmanaḥ kiṃcit purā saṃjaya duṣkṛtam /
MBh, 11, 13, 10.2 smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi //
MBh, 12, 260, 8.2 smarāmi śithilaṃ satyaṃ vedā ityabravīt sakṛt //
MBh, 13, 10, 48.2 jātiṃ smarāmyahaṃ brahmann avadhānena me śṛṇu //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 17, 2, 20.1 anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ /
Rāmāyaṇa
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 18, 293.1 api cedaṃ smarāmy eva tātapādair yathā vṛtā /
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 27, 10.2 gomukhasya smarāmi sma vicāracaturaṃ manaḥ //
Daśakumāracarita
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
Kumārasaṃbhava
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
Kūrmapurāṇa
KūPur, 1, 30, 29.2 smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam //
Laṅkāvatārasūtra
LAS, 1, 11.1 smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ /
Liṅgapurāṇa
LiPur, 1, 1, 18.3 munīśvaraṃ tathā vyāsaṃ vaktuṃ liṅgaṃ smarāmyaham //
LiPur, 2, 19, 31.2 smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam //
LiPur, 2, 19, 32.2 prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi //
LiPur, 2, 19, 34.2 ṛtupravāheṇa ca vālakhilyān smarāmi mandehagaṇakṣayaṃ ca //
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 19, 36.1 smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
LiPur, 2, 19, 37.2 smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca //
LiPur, 2, 19, 39.1 smarāmi savyamabhayaṃ vāmamūrugataṃ varam /
Matsyapurāṇa
MPur, 25, 50.3 na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi //
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
Meghadūta
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Viṣṇusmṛti
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Bhāratamañjarī
BhāMañj, 1, 464.1 tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ /
BhāMañj, 1, 469.2 vedavyāsaṃ mahātmānaṃ taṃ smarāmi kulasya naḥ /
BhāMañj, 13, 217.2 ye māṃ smaranti satataṃ dehatyāge smarāmi tān //
BhāMañj, 13, 1698.2 pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham //
Kathāsaritsāgara
KSS, 4, 2, 53.2 jātismaro 'smyahaṃ sarvaṃ pūrvajanma smarāmi tat //
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
Āryāsaptaśatī
Āsapt, 2, 93.2 śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ //
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 312.2 tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum //
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Āsapt, 2, 546.2 dadhad iva hṛdayasyāntaḥ smarāmi tasyā muhur jaghanam //
Āsapt, 2, 553.2 śataśo yāmīti vacaḥ smarāmi tasyāḥ pravāsadine //
Caurapañcaśikā
CauP, 1, 4.2 pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi //
CauP, 1, 5.2 śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi //
CauP, 1, 7.2 tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
CauP, 1, 8.2 anyonyacañcupuṭacumbanalagnapakṣmayugmābhirāmanayanāṃ śayane smarāmi //
CauP, 1, 9.2 kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
CauP, 1, 12.1 adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
CauP, 1, 13.1 adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
CauP, 1, 15.1 adyāpi tat kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
CauP, 1, 16.2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
CauP, 1, 19.2 nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
CauP, 1, 21.1 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
CauP, 1, 24.2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
CauP, 1, 30.2 tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi //
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
CauP, 1, 47.2 agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi //
CauP, 1, 48.2 dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam //
Haribhaktivilāsa
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
Janmamaraṇavicāra
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 16.1 atītaṃ vartamānaṃ ca smarāmi ca sṛjāmyaham /
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 18, 12.1 smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 80.3 bhuktaśeṣaṃ mayā bhuktaṃ yāvatkālaṃ smarāmyaham //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.2 gogopavanitāmunivṛndajuṣṭaṃ kṛṣṇaṃ purāṇapuruṣaṃ manasā smarāmi //