Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Mahābhārata

Aitareyabrāhmaṇa
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
Gopathabrāhmaṇa
GB, 2, 5, 9, 4.0 nopāvartanta //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 4, 9.0 taṃ paśava upāvartanta //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 23.0 taṃ paśava upāvartanta //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 3, 6, 9, 23.0 tato 'nnaṃ manuṣyān upāvartanta //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
Mahābhārata
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 253, 36.2 nopāvartanta śakunā jātaprāṇāḥ sma te yadā //