Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Śivasūtra
Garuḍapurāṇa
Kathāsaritsāgara
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaveda (Paippalāda)
AVP, 10, 11, 2.1 yo mā śayānaṃ jāgrataṃ yaś ca suptaṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 6, 45, 2.1 avaśasā niḥśasā yat parāśasopārima jāgrato yat svapantaḥ /
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 115, 2.1 yadi jāgrad yadi svapann ena enasyo 'karam /
AVŚ, 7, 108, 2.1 yo naḥ suptān jāgrato vābhidāsāt tiṣṭhato vā carato jātavedaḥ /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 6.7 yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 14.5 yāni hy eva jāgrat paśyati tāni supta iti /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 4, 6.0 namaḥ svapadbhyo jāgradbhyaś ca vo namaḥ //
MS, 2, 13, 19, 13.0 jāgratīṃ tvā sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
Vaitānasūtra
VaitS, 2, 1, 8.1 vāgyatā jāgrato rātrim āsate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 7.0 ete anante amṛte āhutī jāgracca svapaṃśca saṃtataṃ juhoti //
Ṛgveda
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Arthaśāstra
ArthaŚ, 4, 5, 4.1 antardhānamantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ //
Carakasaṃhitā
Ca, Indr., 4, 10.1 jāgrat paśyati yaḥ pretān rakṣāṃsi vividhāni ca /
Ca, Indr., 5, 22.2 bahūn bahuvidhān jāgrat so 'pasmāreṇa badhyate //
Ca, Indr., 8, 19.1 dantān khādati yo jāgradasāmnā virudan hasan /
Mahābhārata
MBh, 1, 134, 18.21 kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara /
MBh, 1, 134, 19.4 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ /
MBh, 1, 139, 12.2 śayānān bhīmasenaṃ ca jāgrataṃ tvaparājitam /
MBh, 2, 58, 19.1 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira /
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 5, 33, 11.1 jāgrato dahyamānasya śreyo yad iha paśyasi /
MBh, 5, 34, 1.2 jāgrato dahyamānasya yat kāryam anupaśyasi /
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 10, 4, 5.2 ciraṃ te jāgratastāta svapa tāvanniśām imām //
MBh, 12, 209, 7.1 kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi /
MBh, 12, 245, 5.1 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam /
MBh, 12, 245, 10.2 karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati //
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 13, 17, 157.1 jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ /
Rāmāyaṇa
Rām, Bā, 7, 13.2 hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā //
Rām, Ay, 28, 10.2 ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te //
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 45, 1.1 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam /
Rām, Ay, 80, 2.1 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam /
Rām, Ār, 60, 13.2 manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 32.1 jāgrad rakṣāṃsi gandharvān pretān anyāṃśca tadvidhān /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 117.2 tasya jāgradvadhūkasya kathamapy agaman niśā //
Kāmasūtra
KāSū, 5, 3, 10.4 jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī //
Liṅgapurāṇa
LiPur, 1, 86, 69.1 vartamānastadā tasya jāgradityabhidhīyate /
LiPur, 2, 7, 7.1 bhuñjannārāyaṇaṃ viprāstiṣṭhañjāgratsanātanam /
Matsyapurāṇa
MPur, 47, 213.1 avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati /
MPur, 167, 24.2 śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno vā jāgrac caiva svapaṃstathā /
Suśrutasaṃhitā
Su, Sū., 46, 530.1 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat /
Su, Nid., 3, 23.1 jāgrataḥ svapataś caiva sa niḥsyandena pūryate /
Su, Śār., 4, 32.3 jāgratas tadvikasati svapataś ca nimīlati //
Su, Śār., 4, 41.2 na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate //
Su, Utt., 39, 44.1 api jāgrat svapan jantustandrāluśca pralāpavān /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.1, 2.0 yadi yathā svapne vijñaptirabhūtārthaviṣayā tathā jāgrato'pi syāttathaiva tadabhāvaṃ lokaḥ svayamavagacchet //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 8.1 jāgratsamaye tv abhāvitasmartavyeti //
Śivasūtra
ŚSūtra, 3, 8.1 jāgrad dvitīyakaraḥ //
Garuḍapurāṇa
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 115, 30.1 gacchatastiṣṭhato vāpi jāgrataḥ svapato na cet /
GarPur, 1, 124, 5.2 rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ //
Kathāsaritsāgara
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 85.1 kramādṛkṣe prasupte ca rājaputre ca jāgrati /
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
Spandakārikā
SpandaKār, 1, 21.2 jāgradeva nijaṃ bhāvam acireṇādhigacchati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
Ānandakanda
ĀK, 1, 20, 112.2 gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 8.1, 2.0 jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate //
ŚSūtraV zu ŚSūtra, 3, 20.1, 7.0 jāgrad ityādisūtreṇa pūrvam udyamavattayā //
Gheraṇḍasaṃhitā
GherS, 6, 19.2 bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 141.2 yāvanto nimiṣā nṛṇāṃ bhavanti niśi jāgratām //