Occurrences

Daśakumāracarita
Sāṃkhyatattvakaumudī
Spandakārikā
Spandakārikānirṇaya

Daśakumāracarita
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.43 ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam /
Spandakārikā
SpandaKār, 1, 13.2 na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //