Occurrences

Aitareyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 33.2 vipipānā śubhaspatī indraṃ karmasv āvatam //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 19.2 vipipānā śubhaspatī indraṃ karmasv āvatam /
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
Ṛgveda
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 7.2 yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 112, 13.1 yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam /
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 112, 23.1 yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam /
ṚV, 1, 112, 23.2 yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 116, 21.1 ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā /
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 7, 83, 4.1 indrāvaruṇā vadhanābhir aprati bhedaṃ vanvantā pra sudāsam āvatam /
ṚV, 7, 83, 6.2 yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha //
ṚV, 8, 5, 25.1 yathā cit kaṇvam āvatam priyamedham upastutam /
ṚV, 8, 8, 20.2 yābhir gośaryam āvataṃ tābhir no 'vataṃ narā //
ṚV, 8, 8, 21.1 yābhir narā trasadasyum āvataṃ kṛtvye dhane /
ṚV, 10, 131, 4.2 vipipānā śubhas patī indraṃ karmasv āvatam //