Occurrences

Suśrutasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Ratnadīpikā
Bhāvaprakāśa
Rasaratnasamuccayabodhinī

Suśrutasaṃhitā
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Rasamañjarī
RMañj, 3, 11.2 ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //
Rasaratnasamuccaya
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
Rasendracūḍāmaṇi
RCūM, 5, 15.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RCūM, 13, 12.1 vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /
Rasādhyāya
RAdhy, 1, 378.2 sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //
Ratnadīpikā
Ratnadīpikā, 1, 37.1 kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet /
Bhāvaprakāśa
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //