Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.7 vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ /
BĀU, 2, 5, 19.2 tad etad ṛṣiḥ paśyann avocat rūpaṃ rūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya /
Chāndogyopaniṣad
ChU, 3, 17, 7.3 jyotiḥ paśyanta uttaram /
ChU, 3, 17, 7.4 svaḥ paśyanta uttaram /
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 7, 15, 4.2 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 25, 2.3 sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
Kāṭhakasaṃhitā
KS, 8, 5, 6.0 svam eva tac cakṣuḥ paśyann anūdeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
ŚāṅkhĀ, 12, 4, 1.1 bhadraṃ paśyanta upasedur āgan tato dīkṣām ṛṣayaḥ svarvidaḥ /
Ṛgveda
ṚV, 1, 113, 5.2 dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Buddhacarita
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 5, 20.1 iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta /
BCar, 12, 62.2 tadevānantataḥ paśyanviśeṣamadhigacchati //
BCar, 14, 9.1 sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
BCar, 14, 22.2 hanyante kṛpaṇaṃ yatra bandhūnāṃ paśyatāmapi //
Carakasaṃhitā
Ca, Sū., 24, 35.2 paśyaṃstamaḥ praviśati śīghraṃ ca pratibudhyate //
Ca, Sū., 24, 37.2 paśyaṃstamaḥ praviśati sasvedaḥ pratibudhyate //
Ca, Sū., 24, 39.2 paśyaṃstamaḥ praviśati cirācca pratibudhyate //
Ca, Nid., 6, 11.3 paśyan rogān bahūn kaṣṭān buddhimān viṣamāśanāt //
Ca, Vim., 8, 18.1 ata ūrdhvamitareṇa saha vigṛhya saṃbhāṣāyāṃ jalpecchreyasā yogamātmanaḥ paśyan /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 20.1 loke vitatamātmānaṃ lokaṃ cātmani paśyataḥ /
Ca, Śār., 5, 21.1 paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā /
Ca, Indr., 4, 7.2 vigītam ubhayaṃ hyetat paśyan maraṇamṛcchati //
Ca, Indr., 4, 12.2 vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati //
Ca, Indr., 4, 24.2 indriyairadhikaṃ paśyan pañcatvamadhigacchati //
Ca, Indr., 5, 19.1 āhāradveṣiṇaṃ paśyan luptacittamudarditam /
Ca, Indr., 11, 21.2 mahāmohāvṛtamanāḥ paśyannapi na paśyati //
Ca, Indr., 12, 31.1 etāni pathi vaidyena paśyatāturaveśmani /
Ca, Indr., 12, 62.1 maraṇāyeha rūpāṇi paśyatāpi bhiṣagvidā /
Ca, Indr., 12, 65.1 liṅgebhyo maraṇākhyebhyo viparītāni paśyatā /
Ca, Cik., 3, 16.2 paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ //
Mahābhārata
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 171.6 karṇaputraśca pārthena hataḥ karṇasya paśyataḥ /
MBh, 1, 5, 25.2 jātavedaḥ paśyataste vada satyāṃ giraṃ mama //
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 39, 2.2 nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama /
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 51, 23.4 sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat //
MBh, 1, 57, 38.9 vasantakāle tat paśyan vanaṃ caitrarathopamam /
MBh, 1, 63, 7.3 paśyantaḥ strīgaṇāstatra śastrapāṇiṃ sma menire //
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 66, 4.3 paśyatastatra tasyarṣer apyagnisamatejasaḥ /
MBh, 1, 67, 24.3 uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā /
MBh, 1, 68, 13.77 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ /
MBh, 1, 69, 1.3 ātmano bilvamātrāṇi paśyann api na paśyasi //
MBh, 1, 78, 14.2 paśyantam avanītalam /
MBh, 1, 88, 12.23 paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī /
MBh, 1, 92, 16.3 adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā /
MBh, 1, 96, 2.1 samprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam /
MBh, 1, 96, 36.5 paśyataste vadhiṣyāmi sālveśaṃ paśya me balam /
MBh, 1, 116, 1.3 tān paśyan parvate reme svabāhubalapālitān //
MBh, 1, 117, 26.2 paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata //
MBh, 1, 117, 32.1 evam uktvā kurūn sarvān kurūṇām eva paśyatām /
MBh, 1, 119, 38.86 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 43.129 antardadhuśca te nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 123, 6.11 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ /
MBh, 1, 126, 9.2 kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ //
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 145, 3.1 ramaṇīyāni paśyanto vanāni vividhāni ca /
MBh, 1, 146, 17.4 paśyantyā me harantyeva krośantyāścāpi nistrapāḥ /
MBh, 1, 151, 6.2 paśyato mama durbuddhir yiyāsur yamasādanam //
MBh, 1, 154, 4.2 paśyato yonisaṃsthānam anyāvayavasauṣṭhavam /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 160, 11.1 samprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām /
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 160, 24.2 tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ //
MBh, 1, 162, 16.1 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ /
MBh, 1, 165, 19.4 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ /
MBh, 1, 165, 37.3 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ //
MBh, 1, 165, 38.3 prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ /
MBh, 1, 176, 4.1 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca /
MBh, 1, 176, 27.2 ṛddhiṃ pāñcālarājasya paśyantastām anuttamām //
MBh, 1, 181, 25.3 tato rājasamūhasya paśyato vṛkṣam ārujat /
MBh, 1, 212, 1.21 tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat /
MBh, 1, 212, 1.95 paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ /
MBh, 1, 212, 1.103 prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ /
MBh, 1, 212, 1.123 pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata /
MBh, 1, 212, 1.147 prīyate paśyatī putrān kurukṣetraṃ ca paśyatī /
MBh, 1, 212, 1.147 prīyate paśyatī putrān kurukṣetraṃ ca paśyatī /
MBh, 1, 212, 1.150 paśyantī satataṃ kasmān nābhijānāsi mādhavi /
MBh, 2, 30, 48.2 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān //
MBh, 2, 33, 10.2 tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ //
MBh, 2, 33, 11.2 nāradastaṃ tadā paśyan sarvakṣatrasamāgamam //
MBh, 2, 45, 16.2 adṛśyām api kaunteye sthitāṃ paśyann ivodyatām /
MBh, 2, 48, 34.2 śatrūṇāṃ paśyato duḥkhānmumūrṣā me 'dya jāyate //
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 3, 70, 13.2 saṃkhyāsyāmi phalānyasya paśyataste janādhipa /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 143, 4.3 paśyanto mṛgajātāni bahūni vividhāni ca //
MBh, 3, 145, 43.1 kṛṣṇāyās tatra paśyantaḥ krīḍitānyamaraprabhāḥ /
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 155, 39.2 paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān //
MBh, 3, 155, 52.2 paśyantas te manoramyān gandhamādanasānuṣu //
MBh, 3, 155, 67.1 sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu //
MBh, 3, 157, 11.2 agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam //
MBh, 3, 158, 39.2 āsīt tasyām avasthāyāṃ kuberam api paśyataḥ //
MBh, 3, 158, 56.1 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara /
MBh, 3, 163, 39.2 saha strībhir mahārāja paśyato me 'dbhutopamam //
MBh, 3, 164, 56.2 paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa //
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 3, 179, 15.2 paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm //
MBh, 3, 186, 106.3 tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā //
MBh, 3, 198, 76.2 dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ //
MBh, 3, 198, 86.1 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca /
MBh, 3, 202, 14.1 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā /
MBh, 3, 203, 37.2 laghvāhāro viśuddhātmā paśyann ātmānam ātmani //
MBh, 3, 206, 18.1 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate /
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 25.2 na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 214, 27.3 sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ //
MBh, 3, 229, 12.2 paśyan suramaṇīyāni puṣpitāni vanāni ca //
MBh, 3, 230, 10.2 sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 231, 1.3 samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 236, 11.1 ahaṃ tvabhidrutaḥ sarvair gandharvaiḥ paśyatas tava /
MBh, 3, 266, 43.1 tato malayam āruhya paśyanto varuṇālayam /
MBh, 3, 274, 4.2 drumair vidhvaṃsayāṃcakrur daśagrīvasya paśyataḥ //
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 4, 2, 4.6 balād ahaṃ grahīṣyāmi matsyarājasya paśyataḥ //
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 23.2 yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam //
MBh, 4, 15, 39.3 sabhāyāṃ paśyato rājño yathaiva vijane tathā //
MBh, 4, 17, 5.1 matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ /
MBh, 4, 18, 32.2 vinayantaṃ javenāśvānmahārājasya paśyataḥ //
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 21, 8.1 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam /
MBh, 4, 36, 14.2 aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ /
MBh, 4, 57, 15.2 sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ //
MBh, 4, 67, 2.2 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava /
MBh, 5, 11, 6.3 teja ādāsyase paśyan balavāṃśca bhaviṣyasi //
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 23, 24.1 udyann ayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste /
MBh, 5, 34, 59.1 anartham arthataḥ paśyann arthaṃ caivāpyanarthataḥ /
MBh, 5, 35, 24.2 amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset //
MBh, 5, 39, 69.2 nālam ekasya tat sarvam iti paśyanna muhyati //
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 50, 54.1 ṛṣayo hyapi nirmuktāḥ paśyanto lokasaṃgrahān /
MBh, 5, 60, 11.2 lokasya paśyato rājan sthāpayāmyabhimantraṇāt //
MBh, 5, 60, 13.2 jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā //
MBh, 5, 70, 11.2 paśyan vā putragṛddhitvānmandasyānveti śāsanam //
MBh, 5, 71, 11.2 paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ //
MBh, 5, 81, 10.2 agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ //
MBh, 5, 81, 42.2 nikārān atadarhā ca paśyantī duḥkham aśnute //
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 5, 119, 3.1 adṛśyamānastān paśyann apaśyaṃśca punaḥ punaḥ /
MBh, 5, 132, 5.2 anuduṣyeyur apare paśyantastava pauruṣam //
MBh, 5, 135, 21.3 paśyatāṃ kuruvīrāṇāṃ tacca saṃsmārayeḥ punaḥ //
MBh, 5, 151, 19.1 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 188, 15.2 paśyatām eva viprāṇāṃ tatraivāntaradhīyata //
MBh, 5, 188, 16.1 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā /
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, BhaGī 6, 20.2 yatra caivātmanātmānaṃ paśyannātmani tuṣyati //
MBh, 6, BhaGī 13, 28.1 samaṃ paśyanhi sarvatra samavasthitamīśvaram /
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 50, 109.2 paśyatāṃ sarvasainyānām apovāha yaśasvinam //
MBh, 6, 50, 111.2 praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ //
MBh, 6, 54, 19.2 droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ /
MBh, 6, 54, 19.2 droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ /
MBh, 6, 54, 21.2 vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ //
MBh, 6, 54, 42.2 miṣato vārayiṣyāmi sarvalokasya paśyataḥ //
MBh, 6, 55, 33.2 paśyato vāsudevasya pārthasya ca mahātmanaḥ //
MBh, 6, 60, 2.2 avākirad ameyātmā sarvalokasya paśyataḥ //
MBh, 6, 60, 10.1 etān adya haniṣyāmi paśyataste na saṃśayaḥ /
MBh, 6, 61, 40.2 sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam //
MBh, 6, 68, 20.2 avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ //
MBh, 6, 69, 36.2 apovāha rathenājau sarvasainyasya paśyataḥ //
MBh, 6, 70, 29.2 āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām //
MBh, 6, 73, 68.2 paśyato bhīmasenasya pārṣatasya ca paśyataḥ //
MBh, 6, 73, 68.2 paśyato bhīmasenasya pārṣatasya ca paśyataḥ //
MBh, 6, 75, 13.2 chittvā taṃ ca nanādoccaistava putrasya paśyataḥ //
MBh, 6, 75, 37.2 paśyatāṃ sarvasainyānāṃ ratham āropayat svakam //
MBh, 6, 77, 35.1 adyaitān pātayiṣyāmi paśyataste janārdana /
MBh, 6, 78, 42.2 śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām //
MBh, 6, 78, 56.2 syālasya te mahārāja tava putrasya paśyataḥ //
MBh, 6, 80, 15.2 nirbibheda raṇe rājā sarvasainyasya paśyataḥ //
MBh, 6, 80, 31.3 ratham āropayaccainaṃ sarvasainyasya paśyataḥ //
MBh, 6, 84, 22.2 prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ //
MBh, 6, 86, 64.3 saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām //
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 93, 9.2 paśyato yudhi bhīṣmasya śape satyena te nṛpa //
MBh, 6, 100, 25.2 vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ //
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 103, 29.2 paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ //
MBh, 6, 106, 5.2 abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ //
MBh, 6, 109, 17.3 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ //
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 6, 112, 96.2 bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ //
MBh, 6, 114, 63.2 paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata //
MBh, 6, 114, 81.3 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām //
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 14, 10.1 paśyatāṃ śataśo hyāsīd anyonyasamacetasām /
MBh, 7, 16, 7.2 grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 17, 28.1 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ /
MBh, 7, 21, 10.1 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 31, 60.1 paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā /
MBh, 7, 36, 3.1 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān /
MBh, 7, 36, 34.2 samprādravaccamūḥ sarvā bhāradvājasya paśyataḥ //
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 38, 20.2 saṃrabdhāstaṃ jighāṃsanto bhāradvājasya paśyataḥ //
MBh, 7, 38, 22.2 miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām /
MBh, 7, 39, 6.2 śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ //
MBh, 7, 39, 15.1 paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam /
MBh, 7, 45, 15.2 paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam //
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 46, 14.2 paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ //
MBh, 7, 48, 32.2 samprādravaccamūḥ sarvā dharmarājasya paśyataḥ //
MBh, 7, 50, 76.2 yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ //
MBh, 7, 56, 38.2 paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham //
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 7, 69, 34.2 viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ //
MBh, 7, 81, 20.2 sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām //
MBh, 7, 91, 15.2 trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ //
MBh, 7, 93, 2.2 paśyatāṃ sarvasainyānāṃ balivāsavayor iva //
MBh, 7, 93, 12.3 sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ //
MBh, 7, 106, 27.2 yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ //
MBh, 7, 111, 10.2 śarair avārayad rājan sarvasainyasya paśyataḥ //
MBh, 7, 111, 13.2 paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat //
MBh, 7, 112, 31.1 tānnihatya mahābāhū rādheyasyaiva paśyataḥ /
MBh, 7, 117, 30.2 hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām //
MBh, 7, 117, 36.2 paśyatāṃ sarvasainyānāṃ vīrāvāśvasatāṃ punaḥ //
MBh, 7, 120, 59.2 sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 7, 120, 75.2 chādayāmāsa ca śaraistava putrasya paśyataḥ //
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 122, 62.2 cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ //
MBh, 7, 123, 4.1 iti mām abravīt karṇaḥ paśyataste dhanaṃjaya /
MBh, 7, 123, 12.1 paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca /
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 127, 11.2 bhīmasenaṃ samāsādya paśyatāṃ no durātmanām //
MBh, 7, 132, 38.2 paśyato bhīmasenasya pārthasya ca mahātmanaḥ //
MBh, 7, 135, 50.1 drauṇir drupadaputrasya phalgunasya ca paśyataḥ /
MBh, 7, 136, 11.2 paśyato bhīmasenasya pārthasya ca mahātmanaḥ //
MBh, 7, 137, 36.2 śarair vidrāvayāmāsa bhāradvājasya paśyataḥ //
MBh, 7, 141, 45.2 cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām //
MBh, 7, 141, 52.2 paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ //
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 145, 31.2 paśyatāṃ sarvavīrāṇāṃ mā gāstiṣṭheti cābravīt //
MBh, 7, 146, 51.1 paśyatastava putrasya karṇasya ca madotkaṭāḥ /
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 7, 147, 19.1 paśyato bhīmasenasya vijayasyācyutasya ca /
MBh, 7, 147, 19.2 yamayor dharmaputrasya pārṣatasya ca paśyataḥ //
MBh, 7, 150, 105.2 vasudhām anvapadyanta paśyatastasya rakṣasaḥ //
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 156, 15.2 nihato bhīmasenena paśyataste dhanaṃjaya //
MBh, 7, 163, 23.2 adṛṣṭapūrvaṃ paśyantastad yuddhaṃ guruśiṣyayoḥ //
MBh, 7, 164, 153.2 paśyatastava putrasya karṇasya ca mahātmanaḥ /
MBh, 7, 166, 23.2 paśyatāṃ sarvasainyānāṃ tanme marmāṇi kṛntati //
MBh, 7, 170, 11.1 teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām /
MBh, 7, 170, 51.2 adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu //
MBh, 8, 1, 16.2 paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ //
MBh, 8, 2, 18.1 sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām /
MBh, 8, 4, 24.1 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ /
MBh, 8, 5, 79.1 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām /
MBh, 8, 11, 40.2 apovāha raṇād rājan sarvakṣatrasya paśyataḥ //
MBh, 8, 27, 46.2 apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam //
MBh, 8, 28, 40.2 dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam /
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 32, 49.2 paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat //
MBh, 8, 37, 34.1 paśyatāṃ tatra vīrāṇām ahanyata mahad balam /
MBh, 8, 40, 2.2 karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ //
MBh, 8, 40, 38.2 apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ //
MBh, 8, 40, 128.3 paśyatas tava putrasya tasya vīrasya bhārata //
MBh, 8, 42, 31.2 śaraiḥ saṃchādayāmāsa sūtaputrasya paśyataḥ //
MBh, 8, 43, 23.2 paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ //
MBh, 8, 45, 23.1 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām /
MBh, 8, 46, 11.2 hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ //
MBh, 8, 46, 12.2 paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 8, 47, 7.2 mayābhibhūtaḥ sainikānāṃ prabarhān asāv apaśyan rudhireṇa pradigdhān //
MBh, 8, 50, 15.1 karṇena me mahābāho sarvasainyasya paśyataḥ /
MBh, 8, 55, 66.2 apovāha rathenājau bhīmasenasya paśyataḥ //
MBh, 8, 56, 7.3 jaghāna somakān sarvān bhīmasenasya paśyataḥ /
MBh, 8, 62, 6.2 paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam //
MBh, 9, 2, 53.1 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā /
MBh, 9, 2, 53.2 evam eva hato droṇaḥ sarveṣām eva paśyatām //
MBh, 9, 2, 54.2 sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā //
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 9, 18.2 āruroha mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 9, 9, 47.2 paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat //
MBh, 9, 10, 13.2 ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ //
MBh, 9, 11, 50.2 yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ //
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 9, 15, 3.2 nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ //
MBh, 9, 21, 14.2 na cacāla mahārāja sarvasainyasya paśyataḥ //
MBh, 9, 21, 30.2 rājānaṃ yodhayāmāsa paśyatāṃ sarvadhanvinām //
MBh, 9, 22, 75.2 āsīd balakṣayo ghorastava putrasya paśyataḥ //
MBh, 9, 23, 48.2 hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ //
MBh, 9, 24, 3.2 sampradudrāva saṃgrāmāt tava putrasya paśyataḥ //
MBh, 9, 25, 16.3 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām //
MBh, 9, 29, 40.2 vāryamāṇāḥ praviṣṭāśca bhīmasenasya paśyataḥ //
MBh, 9, 64, 38.1 adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ /
MBh, 10, 5, 21.2 paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ //
MBh, 10, 16, 19.3 jagāma vimanāsteṣāṃ sarveṣāṃ paśyatāṃ vanam //
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 13, 5.1 divyena cakṣuṣā paśyanmanasānuddhatena ca /
MBh, 11, 13, 17.1 yat tu karmākarod bhīmo vāsudevasya paśyataḥ /
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 17, 25.2 paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe //
MBh, 11, 20, 18.2 kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām /
MBh, 12, 5, 10.2 nihato vijayenājau vāsudevasya paśyataḥ //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 26, 19.2 yathā mama tathānyeṣām iti paśyanna muhyati //
MBh, 12, 48, 6.2 paśyantaste kurukṣetraṃ yayur āśu mahārathāḥ //
MBh, 12, 105, 18.1 ātmano 'dhruvatāṃ paśyaṃstāṃstvaṃ kim anuśocasi /
MBh, 12, 139, 3.2 kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata //
MBh, 12, 143, 1.2 tatastaṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ /
MBh, 12, 164, 25.2 gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ //
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 172, 10.1 paśyan prahrāda bhūtānām utpattim animittataḥ /
MBh, 12, 172, 12.1 paśyan prahrāda saṃyogān viprayogaparāyaṇān /
MBh, 12, 172, 13.1 antavanti ca bhūtāni guṇayuktāni paśyataḥ /
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 192, 116.1 sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatastava /
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 212, 14.1 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ /
MBh, 12, 215, 12.2 prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ //
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 217, 22.1 yadi me paśyataḥ kālo bhūtāni na vināśayet /
MBh, 12, 221, 4.1 mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau /
MBh, 12, 237, 5.1 ekaścarati yaḥ paśyanna jahāti na hīyate /
MBh, 12, 240, 5.1 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet /
MBh, 12, 243, 1.3 mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya //
MBh, 12, 253, 30.1 tataḥ kadācit tāṃstatra paśyan pakṣīn yatavrataḥ /
MBh, 12, 254, 10.2 ākāśasyeva viprarṣe paśyaṃllokasya citratām //
MBh, 12, 254, 14.2 devair apihitadvārāḥ sopamā paśyato mama //
MBh, 12, 254, 32.1 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ /
MBh, 12, 261, 21.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 12, 261, 39.1 pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ /
MBh, 12, 263, 17.1 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ /
MBh, 12, 268, 13.1 cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam /
MBh, 12, 272, 39.3 vajreṇa nihaniṣyāmi paśyataste surarṣabha //
MBh, 12, 277, 20.1 svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ /
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 295, 22.2 paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret //
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 312, 15.1 sa deśān vividhān paśyaṃścīnahūṇaniṣevitān /
MBh, 12, 312, 17.2 ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati //
MBh, 12, 312, 20.1 tatra grāmān bahūn paśyan bahvannarasabhojanān /
MBh, 12, 312, 23.2 paśyann apaśyann iva tat samatikrāmad acyutaḥ //
MBh, 12, 316, 51.2 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā //
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 12, 336, 36.3 ujjagārāravindākṣo brahmaṇaḥ paśyatastadā //
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 14, 40.2 paśyann utphullanayanaḥ praveṣṭum upacakrame //
MBh, 13, 20, 23.2 sāgraḥ saṃvatsaro yātastava vipreha paśyataḥ //
MBh, 13, 27, 12.2 antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām //
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 58, 30.2 paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam //
MBh, 13, 81, 25.3 paśyantīnāṃ tatastāsāṃ tatraivāntaradhīyata //
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 102, 24.1 adyendraṃ sthāpayiṣyāmi paśyataste śatakratum /
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 114, 7.1 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ /
MBh, 13, 114, 11.3 divam ācakrame dhīmān paśyatām eva nastadā //
MBh, 13, 125, 30.1 nūnam ātmakṛtaṃ doṣam apaśyan kiṃcid ātmani /
MBh, 13, 144, 25.2 pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ //
MBh, 13, 147, 16.3 apāre mārgamāṇasya paraṃ tīram apaśyataḥ //
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 14, 12.3 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ //
MBh, 14, 19, 8.1 akarmā cāvikāṅkṣaśca paśyañ jagad aśāśvatam /
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 57, 30.3 prāptuṃ prāṇān vimokṣyāmi paśyataste dvijottama //
MBh, 14, 61, 11.1 dhanaṃjayaṃ ca samprekṣya dharmarājasya paśyataḥ /
MBh, 14, 96, 15.2 paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā //
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 15, 40, 21.1 dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā /
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 4, 33.2 bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ //
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 9, 16.1 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ /
MBh, 16, 9, 22.1 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama /
Manusmṛti
ManuS, 4, 23.2 vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām //
ManuS, 4, 24.2 jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā //
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 4, 171.2 adhārmikānāṃ pāpānām āśu paśyan viparyayam //
ManuS, 8, 21.2 tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ //
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 60.2 anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ //
ManuS, 12, 91.2 samaṃ paśyann ātmayājī svārājyam adhigacchati //
Rāmāyaṇa
Rām, Bā, 2, 8.2 vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam //
Rām, Bā, 2, 10.2 jaghāna vairanilayo niṣādas tasya paśyataḥ //
Rām, Bā, 53, 18.2 nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ //
Rām, Bā, 59, 15.2 divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā //
Rām, Bā, 66, 16.1 paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ /
Rām, Bā, 70, 14.2 bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam //
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Ay, 10, 19.1 balam ātmani paśyantī na māṃ śaṅkitum arhasi /
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ay, 32, 5.2 nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati //
Rām, Ār, 10, 43.1 paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān /
Rām, Ār, 16, 24.2 paśyan saha mayā kānta daṇḍakān vicariṣyasi //
Rām, Ār, 17, 16.1 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm /
Rām, Ār, 17, 21.1 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
Rām, Ār, 33, 21.2 vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca //
Rām, Ār, 40, 8.1 tathaiva tatra paśyantau pattanāni vanāni ca /
Rām, Ār, 40, 31.1 sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ /
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 49, 10.1 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām /
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ki, 2, 5.2 śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau //
Rām, Ki, 13, 11.2 paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ //
Rām, Ki, 21, 11.2 siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi //
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 29, 8.2 kathaṃ sā ramate bālā paśyantī mām apaśyatī //
Rām, Ki, 45, 11.2 nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca //
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Su, 9, 24.2 kvacid annāvaśeṣāṇi paśyan vai vicacāra ha //
Rām, Su, 9, 44.1 tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 23.1 so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ /
Rām, Su, 13, 23.1 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam /
Rām, Su, 24, 39.2 mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam //
Rām, Su, 33, 39.1 paśyatastasyā rudatastāmyataśca punaḥ punaḥ /
Rām, Su, 56, 53.2 tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ //
Rām, Yu, 4, 56.2 paśyann api yayau rāmaḥ sahyasya malayasya ca //
Rām, Yu, 4, 77.2 paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ //
Rām, Yu, 11, 52.2 antaḥ svabhāvair gītaistair naipuṇyaṃ paśyatā bhṛśam //
Rām, Yu, 12, 17.1 vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ /
Rām, Yu, 29, 16.2 mumucur vipulānnādāṃstatra rāmasya paśyataḥ //
Rām, Yu, 31, 76.2 bhūmau nipatitāḥ sarve rākṣasendrasya paśyataḥ //
Rām, Yu, 31, 77.2 tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ //
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 38, 7.2 nātmanastāni paśyāmi paśyantī hatalakṣaṇā //
Rām, Yu, 39, 7.1 parityakṣyāmyahaṃ prāṇān vānarāṇāṃ tu paśyatām /
Rām, Yu, 63, 20.2 samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām //
Rām, Yu, 68, 15.1 tāṃ striyaṃ paśyatāṃ teṣāṃ tāḍayāmāsa rāvaṇiḥ /
Rām, Yu, 68, 25.2 tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ //
Rām, Yu, 93, 6.2 paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣastvayā //
Rām, Yu, 95, 5.2 paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau //
Rām, Yu, 96, 30.2 paśyatāṃ tanmahad yuddhaṃ sarvarātram avartata //
Rām, Yu, 99, 20.2 paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā /
Rām, Yu, 103, 11.1 paśyatastāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata /
Rām, Utt, 17, 24.2 rakṣastasmāt pravekṣyāmi paśyataste hutāśanam //
Rām, Utt, 32, 8.2 narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām //
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Rām, Utt, 68, 12.1 paśyato me tadā rāma vimānād avaruhya ca /
Saundarānanda
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 15, 63.1 niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 8, 2.1 sapta tālān vinirbhidya śareṇaikena paśyataḥ /
AgniPur, 12, 25.2 kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ //
AgniPur, 14, 7.1 babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 55.2 vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam //
AHS, Nidānasthāna, 6, 30.2 aruṇaṃ kṛṣṇanīlaṃ vā khaṃ paśyan praviśet tamaḥ //
AHS, Nidānasthāna, 6, 32.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ /
AHS, Nidānasthāna, 6, 33.2 kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet //
AHS, Utt., 7, 4.1 paśyann asanti rūpāṇi praskhalan patati kṣitau /
AHS, Utt., 11, 19.2 vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam //
AHS, Utt., 12, 30.2 sahasaivālpasattvasya paśyato rūpam adbhutam //
AHS, Utt., 38, 15.1 paśyaṃstam eva cākasmād ādarśasalilādiṣu /
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /
Bhallaṭaśataka
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.1 prāsādān yatra paśyantaḥ saṃtatān haimarājatān /
BKŚS, 3, 5.1 dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ /
BKŚS, 3, 73.1 anujñātāvagāhāṃś ca paśyan paurakumārakān /
BKŚS, 3, 77.1 krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām /
BKŚS, 5, 96.2 agamad gaganaṃ vegāc chatānīkasya paśyataḥ //
BKŚS, 5, 245.2 sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ //
BKŚS, 8, 21.1 krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā /
BKŚS, 8, 26.2 yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ //
BKŚS, 9, 97.1 aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām /
BKŚS, 10, 112.2 tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam //
BKŚS, 10, 170.1 atha vā paśya tām eva paśyatām eva pīḍyate /
BKŚS, 11, 39.2 paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ //
BKŚS, 11, 41.2 uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ //
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 12, 58.2 cakṣuścetoharākārāḥ paśyan veśyāḥ samūhaśaḥ //
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 104.1 ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ /
BKŚS, 17, 129.1 aham apy āsanaṃ tyaktvā tiryak paśyati dattake /
BKŚS, 19, 71.2 manoharaṃ muhuḥ paśyan svayaṃ dhūpam ayojayat //
BKŚS, 19, 76.1 tatra tatra tatas tena paśyatā tat tad adbhutam /
BKŚS, 19, 113.2 saṃkalpacakṣuṣā paśyann agacchat sukumārikām //
BKŚS, 19, 154.2 khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam //
BKŚS, 19, 157.1 dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā /
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 92.1 etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni /
BKŚS, 20, 137.2 gacchāmi sma vimānāni paśyann āyānti yānti ca //
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 224.2 paritaś cakitaḥ paśyan sāvajñānam ivābravīt //
BKŚS, 20, 282.2 utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ //
BKŚS, 20, 301.1 athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ /
BKŚS, 21, 99.1 diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā /
BKŚS, 22, 268.1 paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām /
BKŚS, 23, 17.1 atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam /
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 25, 27.2 tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ //
BKŚS, 26, 7.2 apaśyad ṛṣidattā māṃ paśyantaṃ priyadarśanam //
BKŚS, 28, 114.1 sā ca māṃ tatra paśyantī saṃtataṃ priyadarśanām /
Daśakumāracarita
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Divyāvadāna
Divyāv, 8, 215.0 apīdānīmanimiṣaṃ paśyato netrāṇi vyābādhayate mūrcchāṃ ca saṃjanayati //
Divyāv, 12, 395.3 lokasya paśyato yo 'yaṃ grāme carati nagnakaḥ //
Kirātārjunīya
Kir, 4, 2.2 nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ //
Kir, 4, 4.1 tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam /
Kir, 15, 2.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ /
Kir, 18, 16.2 nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //
Kumārasaṃbhava
KumSaṃ, 3, 51.1 smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam /
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
Kāmasūtra
KāSū, 2, 4, 27.1 nakhakṣatāni paśyantyā gūḍhasthāneṣu yoṣitaḥ /
KāSū, 2, 4, 29.1 paśyato yuvatiṃ dūrān nakhocchiṣṭapayodharām /
KāSū, 2, 10, 2.8 tadaṅkasaṃlīnāyāścandramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam /
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 355.2 nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //
Kūrmapurāṇa
KūPur, 1, 14, 22.2 paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata //
KūPur, 1, 15, 68.2 nakhairvidārayāmāsa prahrādasyaiva paśyataḥ //
KūPur, 1, 16, 65.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
KūPur, 2, 8, 11.1 samaṃ paśyan hi sarvatra samavasthitamīśvaram /
KūPur, 2, 11, 119.2 antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām //
KūPur, 2, 22, 66.2 bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam //
KūPur, 2, 35, 5.2 paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan //
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
KūPur, 2, 41, 21.2 paśyatastasya viprarṣerantardhānaṃ gato haraḥ //
Laṅkāvatārasūtra
LAS, 1, 44.106 anyathā paśyanto vikalpe carantīti /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
Liṅgapurāṇa
LiPur, 1, 94, 28.1 yadṛcchayā bhavaḥ paśyan jagāma jagadīśvaraḥ /
LiPur, 1, 96, 66.1 paśyatāṃ sarvadevānāṃ jayaśabdādimaṅgalaiḥ /
LiPur, 2, 3, 93.1 saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
LiPur, 2, 19, 6.1 maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā /
LiPur, 2, 19, 13.1 ādityam agrataḥ paśyanpūrvavaccaturānanam /
Matsyapurāṇa
MPur, 7, 49.1 paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata /
MPur, 120, 1.2 krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha //
MPur, 120, 3.2 ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati //
MPur, 120, 35.1 evam apsarasāṃ paśyankrīḍitāni sa parvate /
MPur, 141, 77.2 sanatkumāraḥ provāca paśyandivyena cakṣuṣā //
MPur, 150, 181.2 gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva //
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
Meghadūta
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Nāradasmṛti
NāSmṛ, 1, 1, 65.1 evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 83.2 saṃtyajyāsaktim anyatra paśyanduḥkhamayaṃ bhavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.1 sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam /
Suśrutasaṃhitā
Su, Ka., 5, 41.2 vivarṇaṃ cāpi paśyantamañjanaiḥ samupācaret //
Su, Utt., 17, 57.2 yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam //
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Tantrākhyāyikā
TAkhy, 1, 553.2 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
Viṣṇupurāṇa
ViPur, 1, 4, 40.2 arthasvarūpaṃ paśyanto bhrāmyante mohasaṃplave //
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 12, 21.2 tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava //
ViPur, 1, 12, 22.3 samāhitamanā viṣṇau paśyann api na dṛṣṭavān //
ViPur, 1, 19, 80.2 apaśyantaḥ paraṃ rūpaṃ namas tasmai mahātmane //
ViPur, 1, 20, 29.2 ity uktvāntardadhe viṣṇus tasya maitreya paśyataḥ /
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 5, 1, 42.1 aṇoraṇīyāṃsamasatsvarūpaṃ tvāṃ paśyato 'jñānanivṛttiragryā /
ViPur, 5, 3, 29.2 paśyato bhojarājasya stutā siddhairvihāyasā //
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
ViPur, 5, 7, 78.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabāndhavaḥ /
ViPur, 5, 18, 25.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam //
ViPur, 5, 30, 70.2 apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm //
ViPur, 5, 32, 16.1 tataḥ prabuddhā puruṣam apaśyantī samutsukā /
ViPur, 5, 37, 46.2 paśyato dārukasyāśu hato 'śvairdvijasattama //
Viṣṇusmṛti
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 24.1 paśyato 'bruvato bhūmer hānir viṃśativārṣikī /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 21.1 aho janasamūhe 'pi na dvaitaṃ paśyato mama /
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Aṣṭāvakragīta, 3, 11.1 māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ /
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Aṣṭāvakragīta, 18, 15.2 nirvāsanaḥ kiṃ kurute paśyann api na paśyati //
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Aṣṭāvakragīta, 18, 72.1 sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ /
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Aṣṭāvakragīta, 18, 90.1 jānann api na jānāti paśyann api na paśyati /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 20.2 avatāre ṣoḍaśame paśyan brahmadruho nṛpān //
BhāgPur, 1, 7, 14.1 bhartuḥ priyaṃ drauṇiriti sma paśyan kṛṣṇāsutānāṃ svapatāṃ śirāṃsi /
BhāgPur, 1, 8, 48.1 aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ /
BhāgPur, 2, 1, 4.2 teṣāṃ pramatto nidhanaṃ paśyann api na paśyati //
BhāgPur, 2, 2, 7.2 paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam //
BhāgPur, 2, 9, 37.3 paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ //
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 9, 33.2 svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati //
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
BhāgPur, 3, 22, 27.2 ṛṣīṇām upaśāntānāṃ paśyann āśramasampadaḥ //
BhāgPur, 3, 23, 22.1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
BhāgPur, 4, 5, 25.1 sādhuvādas tadā teṣāṃ karma tat tasya paśyatām /
BhāgPur, 4, 9, 26.3 bālasya paśyato dhāma svam agād garuḍadhvajaḥ //
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
BhāgPur, 4, 12, 9.2 paśyato 'ntardadhe so 'pi svapuraṃ pratyapadyata //
BhāgPur, 4, 14, 1.3 goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām //
BhāgPur, 4, 16, 12.1 antarbahiśca bhūtānāṃ paśyankarmāṇi cāraṇaiḥ /
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
BhāgPur, 4, 25, 60.1 kvacicchṛṇoti śṛṇvantyāṃ paśyantyāmanu paśyati /
BhāgPur, 11, 2, 22.2 ātmano 'vyatirekeṇa paśyanto vyacaran mahīm //
BhāgPur, 11, 2, 48.2 viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ //
BhāgPur, 11, 5, 44.1 tato 'ntardadhire siddhāḥ sarvalokasya paśyataḥ /
BhāgPur, 11, 7, 12.2 paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ //
BhāgPur, 11, 7, 66.2 svayaṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ //
BhāgPur, 11, 7, 71.2 svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat //
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
BhāgPur, 11, 13, 42.2 pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ //
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
Bhāratamañjarī
BhāMañj, 1, 431.2 cacāra śaṃtanuḥ paśyanmañjuguñjadvihaṃgamāḥ //
BhāMañj, 1, 931.1 sa tām apaśyan ucchvāsaparimlānamukhāmbujaḥ /
BhāMañj, 5, 194.2 smayamāno muhuḥ paśyansamājaṃ jagatībhujām //
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 254.2 ityuktvāntardadhe tūrṇaṃ paśyatāṃ bhūbhujāṃ muniḥ //
BhāMañj, 5, 420.1 sa paśyanvividhāścaryānnāgāngaganasaṅginaḥ /
BhāMañj, 6, 252.2 dudrāva sainyaṃ tatsarvaṃ paśyatordroṇabhīṣmayoḥ //
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 6, 440.2 pālayāmi raṇe bhīṣmaṃ paśyatāṃ jagatībhujām //
BhāMañj, 7, 14.2 hate 'rjune pradāsyāmi paśyatāṃ sarvabhūbhujām //
BhāMañj, 7, 21.2 apātayatkṛpāṇena paśyatāṃ sarvadhanvinām //
BhāMañj, 7, 85.2 gatvā pade pade paśyansasmāra kamalākarān //
BhāMañj, 7, 238.1 anastage tigmakare paśyatāṃ sarvabhūbhujām /
BhāMañj, 7, 622.1 vartamāne raṇe ghore bhāradvājasya paśyataḥ /
BhāMañj, 10, 25.2 śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ //
BhāMañj, 13, 240.1 āyātkṛṣṇaḥ kurukṣetraṃ tānpaśyanbhārgavahradān /
BhāMañj, 13, 329.1 tasya saṃvṛtamantrasya prajākāryāṇi paśyataḥ /
BhāMañj, 13, 751.2 paśyan asāratām etānnānuśocāmi nirvyathaḥ //
BhāMañj, 13, 815.1 prāṇe manaḥ samāveśya paśyannāsāpuṭadvayam /
BhāMañj, 13, 936.1 ātmānamātmanā paśyanvānaprasthastato yatiḥ /
BhāMañj, 13, 937.2 paśyannantaḥ paraṃ jyotiḥ sarvavyāpī samīravat //
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //
BhāMañj, 13, 1494.2 niṣādānavadatpaśyandṛśānugrahavāñchayā //
BhāMañj, 16, 21.1 aniruddhe ca śaineye nihate paśyato hareḥ /
BhāMañj, 19, 20.1 paritrāṇam apaśyantī sā tamūce kṛtāñjaliḥ /
Devīkālottarāgama
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
Garuḍapurāṇa
GarPur, 1, 1, 28.1 avatāre ṣoḍaśame paśyanbrahmadruho nṛpān /
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 112, 22.2 paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet //
GarPur, 1, 113, 57.2 ātmano balivamātrāṇi paśyannapi na paśyati //
GarPur, 1, 155, 26.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ /
Gītagovinda
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Hitopadeśa
Hitop, 4, 11.15 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Kathāsaritsāgara
KSS, 1, 2, 38.2 tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ //
KSS, 1, 4, 128.2 tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām //
KSS, 1, 4, 129.1 tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
KSS, 1, 6, 65.1 evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade /
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 2, 2, 53.1 khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ /
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 3, 125.1 gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
KSS, 3, 4, 64.2 sāmrājye pauruṣādhīne paśyandeśamakāraṇam //
KSS, 3, 4, 240.1 smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam /
KSS, 3, 4, 328.2 nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā //
KSS, 3, 6, 171.1 tathetyāropito rājñā saprāsādo 'sya paśyataḥ /
KSS, 4, 1, 48.1 yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat /
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 2, 154.1 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
KSS, 5, 3, 210.2 akasmāt paśyatastasya divyā nārī viniryayau //
Kālikāpurāṇa
KālPur, 54, 11.1 paśyanniva tato devīm ekāgramanasā smaret /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
Narmamālā
KṣNarm, 2, 47.2 niyogikāntā paśyantī daiśikaṃ nācalat tataḥ //
KṣNarm, 2, 140.1 paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ /
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
Rasaratnasamuccaya
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Skandapurāṇa
SkPur, 7, 34.2 paśyatāṃ sarvadevānāmantardhānamagātprabhuḥ //
SkPur, 9, 30.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
SkPur, 18, 2.2 tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
SkPur, 18, 32.2 ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
SkPur, 20, 63.1 tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2 sa paśyansatataṃ yukto jīvanmukto na saṃśayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
TantraS, 6, 84.1 saṃvidrūpasyātmanaḥ prāṇaśaktiṃ paśyan rūpaṃ tatragaṃ cātikālam /
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
Tantrāloka
TĀ, 1, 129.1 unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ /
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 3, 277.2 paśyanvikalpavikalo bhairavībhavati svayam //
TĀ, 3, 278.1 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 4, 120.1 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
TĀ, 4, 208.2 ātmānaṃ bhairavaṃ paśyannacirāt tanmayībhavet //
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
TĀ, 12, 12.1 tathaivaṃ kurvataḥ sarvaṃ samabhāvena paśyataḥ /
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
TĀ, 16, 266.1 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
Ānandakanda
ĀK, 1, 20, 52.1 niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
Āryāsaptaśatī
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 234.1 chāyāmātraṃ paśyann adhomukho 'py udgatena dhairyeṇa /
Āsapt, 2, 407.2 paśyantī niḥśvāsaiḥ kṣipati manoreṇupūram api //
Āsapt, 2, 546.1 śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 5.0 paśyato'pīti cakṣuṣmato'pītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
Haribhaktivilāsa
HBhVil, 4, 4.2 kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet //
Kokilasaṃdeśa
KokSam, 1, 8.2 kiṃcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam //
KokSam, 2, 20.1 paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam /
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 10.0 akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 39.1 paśyatāmeva sarveṣāṃ sā kanyāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 7, 11.1 paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām /
SkPur (Rkh), Revākhaṇḍa, 19, 52.1 līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 18.2 tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt //
SkPur (Rkh), Revākhaṇḍa, 38, 46.2 śivasya paśyato liṅgaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 53, 48.1 paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 13.1 tataḥ sā paśyatāṃ teṣāṃ janānāṃ tridivaṃ gatā //
SkPur (Rkh), Revākhaṇḍa, 83, 62.2 vihagānāṃ samastānāṃ dhāvatāṃ caiva paśyatām //
SkPur (Rkh), Revākhaṇḍa, 83, 118.1 dūrasthaścintayan paśyan mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 12.1 paśyatāṃ sarvam eteṣāṃ pāpamekena bhujyate /
SkPur (Rkh), Revākhaṇḍa, 150, 30.2 prāṇadaḥ sarvabhūtānāṃ paśyatāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 155, 69.1 paśyantau vividhāṃ ghorāṃ narake lokayātanām /
SkPur (Rkh), Revākhaṇḍa, 172, 50.1 abhinirvartya maunena paśyate devamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 192, 68.2 kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 101.1 karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham /
SkPur (Rkh), Revākhaṇḍa, 209, 32.2 gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade //
SkPur (Rkh), Revākhaṇḍa, 209, 40.2 gurostu paśyato rājandhāvamānā diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 214, 15.3 paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 218, 18.2 ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 221, 9.1 adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /
UḍḍT, 9, 82.1 tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam /