Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Tantrāloka

Mahābhārata
MBh, 3, 190, 52.2 gacchaṃścābravīt sūtam /
MBh, 8, 14, 59.2 gacchann evāśṛṇocchabdaṃ duryodhanabale mahat //
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 13, 107, 27.2 niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana //
Rāmāyaṇa
Rām, Ay, 48, 4.1 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān /
Rām, Yu, 18, 18.1 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate /
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Amaruśataka
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
BKŚS, 20, 269.2 gacchan puruṣam adrākṣaṃ grāmād āyāntam antike //
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
Divyāvadāna
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Kūrmapurāṇa
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan vā samācaret //
Liṅgapurāṇa
LiPur, 2, 51, 5.2 tena vajreṇa vai gacchañchatrūñjīyādraṇājire //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
Yājñavalkyasmṛti
YāSmṛ, 1, 80.1 evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet /
Tantrāloka
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 11, 61.1 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /