Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 1.2 maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu //
AVŚ, 4, 15, 5.2 maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu //
Mahābhārata
MBh, 1, 121, 14.1 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam /
MBh, 1, 151, 23.2 tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān //
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 3, 21, 29.2 nadanto bhairavānnādānnipatanti sma dānavāḥ //
MBh, 3, 71, 4.2 yathā meghasya nadato gambhīraṃ jaladāgame //
MBh, 3, 98, 16.1 siṃhavyāghrair mahānādān nadadbhir anunāditam /
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 108, 11.3 kvacit sā toyaninadair nadantī nādam uttamam //
MBh, 3, 157, 65.2 prāhiṇod bhīmasenāya vegena mahatā nadan //
MBh, 3, 179, 7.1 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ /
MBh, 3, 221, 3.2 siṃhā nabhasyagacchanta nadantaś cārukesarāḥ //
MBh, 4, 41, 11.2 kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām //
MBh, 4, 57, 3.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 136, 26.1 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe /
MBh, 5, 197, 20.2 nadantaḥ prayayus teṣām anīkāni sahasraśaḥ //
MBh, 6, 1, 19.1 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ /
MBh, 6, 22, 22.2 kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 44, 12.2 prādravanta diśaḥ kecin nadanto bhairavān ravān //
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 58, 48.1 nadataḥ sīdataścānyān vimukhān samare gajān /
MBh, 6, 59, 2.2 abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān //
MBh, 6, 60, 56.1 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam /
MBh, 6, 60, 76.1 nadanto vividhānnādāṃstūryasvanavimiśritān /
MBh, 6, 66, 4.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 87, 3.1 nadatastasya śabdena pṛthivī sāgarāmbarā /
MBh, 6, 87, 14.1 nadanto vividhānnādānmeghā iva savidyutaḥ /
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 89, 8.2 yathāsya śrūyate śabdo nadato bhairavaṃ svanam /
MBh, 6, 90, 11.2 nadanto bhairavānnādāṃstrāsayantaśca bhūm imām //
MBh, 6, 95, 41.3 pāṇḍavā abhyadhāvanta nadanto bhairavān ravān //
MBh, 6, 95, 49.2 rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 6, 114, 108.1 tatastūryasahasreṣu nadatsu sumahābalaḥ /
MBh, 7, 3, 19.1 nadataḥ pāñcajanyasya rasato gāṇḍivasya ca /
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 13, 57.2 carma cādāya khaḍgaṃ ca nadan paryapatad rathāt //
MBh, 7, 14, 4.3 samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt //
MBh, 7, 15, 9.2 tānnadanto 'bhyadhāvanta droṇaputramukhā rathāḥ //
MBh, 7, 19, 41.1 vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ /
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 31, 64.2 ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe //
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 64, 1.3 tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca //
MBh, 7, 74, 49.2 hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ //
MBh, 7, 85, 36.3 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati //
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 103, 6.2 prādravaṃstāvakāḥ sarve nadanto bhairavān ravān //
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 115, 10.1 nadan yathā vajradharastapānte jvalan yathā jaladānte ca sūryaḥ /
MBh, 7, 129, 14.1 tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ /
MBh, 7, 130, 25.1 jayarātam athākṣipya nadan savyena pāṇinā /
MBh, 7, 140, 3.2 droṇam evābhyavartanta nadanto bhairavān ravān //
MBh, 7, 144, 29.2 babhūva tumulaḥ śabdo meghānāṃ nadatām iva //
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 7, 154, 58.2 nadannādān vividhān bhairavāṃśca prāṇān iṣṭāṃstyājitaḥ śakraśaktyā //
MBh, 7, 164, 131.1 yathā savidyuto meghā nadanto jaladāgame /
MBh, 7, 172, 24.2 nadanto bhairavānnādāñ jaladopamanisvanān //
MBh, 8, 2, 13.2 amoghayā raṇe śaktyā nihato bhairavaṃ nadan //
MBh, 8, 8, 32.2 nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 16, 26.2 nadantaś cāhvayantaś ca pravalgantaś ca māriṣa //
MBh, 8, 17, 7.1 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ /
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 40, 117.2 aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā //
MBh, 8, 43, 9.1 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān /
MBh, 8, 43, 69.2 nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ //
MBh, 8, 67, 28.3 balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ //
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 9, 10, 52.2 nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt //
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 31, 48.1 sa meghaninado harṣānnadann iva ca govṛṣaḥ /
MBh, 9, 56, 1.3 pratyudyayāvadīnātmā vegena mahatā nadan //
MBh, 10, 8, 18.2 nadantaṃ visphurantaṃ ca paśumāram amārayat //
MBh, 10, 8, 72.1 atyugrapratipiṣṭaiśca nadadbhiśca bhṛśāturaiḥ /
MBh, 12, 315, 37.2 āvaho nāma saṃvāti dvitīyaḥ śvasano nadan //
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 14, 10, 8.2 ityevam ukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya /
MBh, 16, 3, 15.1 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane /
Rāmāyaṇa
Rām, Bā, 5, 21.1 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane /
Rām, Ay, 46, 3.1 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane /
Rām, Ay, 60, 9.1 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām /
Rām, Ār, 3, 26.2 virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam //
Rām, Ār, 10, 57.1 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan /
Rām, Ār, 15, 16.2 śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ //
Rām, Ār, 19, 24.1 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ /
Rām, Ki, 44, 9.1 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ /
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 44, 21.2 utpapāta nadan vyomni diśo daśa vinādayan //
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 55, 11.1 niśamya nadato nādaṃ vānarāste samantataḥ /
Rām, Yu, 24, 22.2 vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ //
Rām, Yu, 30, 15.2 kampayantaśca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ //
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 46, 32.1 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ /
Rām, Yu, 48, 36.2 abhighnanto nadantaśca naiva saṃvivide tu saḥ //
Rām, Yu, 55, 117.1 taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam /
Rām, Yu, 64, 23.2 utpāṭayāmāsa śiro bhairavaṃ nadato mahat //
Rām, Yu, 65, 21.2 aham aham iti yuddhakauśalāste rajanicarāḥ paribabhramur nadantaḥ //
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Yu, 69, 12.2 tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ //
Rām, Yu, 75, 8.2 jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ //
Rām, Yu, 78, 51.1 kṣveḍantaśca nadantaśca garjantaśca plavaṃgamāḥ /
Rām, Yu, 84, 9.1 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān /
Rām, Yu, 114, 12.2 nikhāte prakṣipanti sma nadantam iva kuñjaram //
Rām, Utt, 7, 37.1 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 7.2 nadannandimṛdaṅgāditūryaḥ pracalam adhvagam //
BKŚS, 15, 9.2 harṣadundubhivṛndais tu nadadbhir vṛtraśatrave //
Daśakumāracarita
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
Kirātārjunīya
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Kir, 4, 16.2 muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam //
Liṅgapurāṇa
LiPur, 1, 76, 32.2 hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram //
Matsyapurāṇa
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
MPur, 138, 33.1 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ /
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 140, 1.3 nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ //
MPur, 150, 100.2 abhidudrāva vegena padātirdhanadaṃ nadan //
MPur, 163, 105.1 tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 10, 15.1 nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe /
BhāgPur, 4, 23, 24.2 nadatsvamaratūryeṣu gṛṇanti sma parasparam //
BhāgPur, 4, 25, 17.2 nadadvihaṅgālikulakolāhalajalāśaye //
BhāgPur, 8, 6, 33.2 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ //
BhāgPur, 8, 8, 18.1 tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā /
Bhāratamañjarī
BhāMañj, 1, 118.2 nadanto bhujagāḥ pṛthvīṃ babhramustārkṣyavāhanāḥ //
BhāMañj, 5, 215.1 bhīṣmastato nadanmeghagambhīrāṃ giramādade /
BhāMañj, 6, 229.2 dhārāsāraprabalayornadatoriva meghayoḥ //
BhāMañj, 6, 315.1 ghaṭotkacaṃ kālarūpaṃ nadantaṃ vīkṣya bhairavam /
BhāMañj, 6, 408.1 prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
BhāMañj, 7, 446.2 tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ //
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 7, 685.1 śaktihīne tataḥ karṇe nadatkāliyasūdanaḥ /
BhāMañj, 8, 51.1 nadatsu kurusainyeṣu śaṅkhadundubhiniḥsvanaiḥ /
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 13, 1086.2 pūrvāparahitaṃ vākyaṃ nadansajjanasaṃsadi /
Kathāsaritsāgara
KSS, 3, 5, 112.1 nadantīṣvasya senāsu bhayastimitavidviṣaḥ /
KSS, 6, 1, 174.1 tato 'haṃ bhītayā nāryā vīkṣyamāṇastayā nadan /
Tantrāloka
TĀ, 4, 190.1 antarnadatparāmarśaśeṣībhūtaṃ tato 'pyalam /
TĀ, 8, 393.2 nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ //