Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 34, 8.0 so 'niruktā raudrī śāntā sarvāyuḥ sarvāyutvāya //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 8, 1, 2.0 aikāhikam prātaḥsavanam aikāhikaṃ tṛtīyasavanam ete vai śānte kᄆpte pratiṣṭhite savane yad aikāhike śāntyai kᄆptyai pratiṣṭhityā apracyutyai //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
AB, 8, 24, 7.0 sa enaṃ śāntatanur abhihuto 'bhiprītaḥ svargaṃ lokam abhivahati kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca sa evainam aśāntatanur anabhihuto 'nabhiprītaḥ svargāllokān nudate kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
Atharvaprāyaścittāni
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 9.1 śānto agniḥ kravyācchāntaḥ puruṣareṣaṇaḥ /
AVŚ, 3, 21, 9.1 śānto agniḥ kravyācchāntaḥ puruṣareṣaṇaḥ /
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 6.3 dyauḥ śāntā /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 28.2 śāntayoniṃ śamīgarbham agnaye prajanayitave //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 1.8 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 6, 1.10 śāntam idam avasānaṃ prapadye svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
Chāndogyopaniṣad
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 8, 8, 3.4 tau ha śāntahṛdayau pravavrajatuḥ //
ChU, 8, 8, 4.3 sa ha śāntahṛdaya eva virocano 'surāñ jagāma /
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
Gautamadharmasūtra
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
Gopathabrāhmaṇa
GB, 1, 1, 3, 9.0 athetarāḥ peyāḥ svādvyaḥ śāntāḥ //
GB, 1, 2, 19, 20.0 ghorā vā eṣā dig dakṣiṇā śāntā itarāḥ //
GB, 1, 2, 21, 22.0 tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 24, 5.1 prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ /
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 6, 16, 47.0 śāntāḥ prajāḥ kᄆptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 3.0 saṃmṛṣṭam evainaṃ śāntam ārohati nārtim ārcchati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
JB, 1, 103, 2.0 sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
Jaiminīyaśrautasūtra
JaimŚS, 4, 9.0 atra śānto 'gnir bhavati //
Kauśikasūtra
KauśS, 1, 3, 18.0 purastāddhoma ājyabhāgaḥ saṃsthitahomaḥ samṛddhiḥ śāntānām //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 1, 8, 8.0 śāntaṃ saṃbhāram //
KauśS, 1, 8, 15.0 palāśodumbarajambukāmpīlasragvaṅghaśirīṣasraktyavaraṇabilvajaṅgiḍakuṭakagarhyagalāvalavetasaśimbalasipunasyandanāraṇikāśmayoktatunyupūtudāravaḥ śāntāḥ //
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 2, 4, 5.0 daśānāṃ śāntavṛkṣāṇāṃ śakalāni //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 18.0 śāntaśākhayā prāgbhāgam apākṛtya //
KauśS, 4, 1, 20.0 ambayo yanti vāyoḥ pūta iti ca śāntāḥ //
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 5, 3, 9.0 yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 3.0 bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
KauśS, 7, 5, 20.0 śāntavṛkṣasyoparyādadhāti //
KauśS, 8, 8, 20.0 pūrvāhṇe bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
KauśS, 9, 2, 11.1 śāntam ājyaṃ gārhapatyāyopanidadhāti //
KauśS, 9, 3, 10.1 śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 6, 16.0 paścān mītvā śāntam agham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 25, 2.3 śāntaṃ cakṣur uta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ /
KauśS, 13, 33, 2.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān /
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 14, 3, 3.1 bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 6.4 ṛtavaḥ sarvabhūtāni śivāḥ śāntāśca me sadā /
Kauṣītakibrāhmaṇa
KauṣB, 4, 9, 18.0 etābhir devatābhiḥ śāntam annam atsyāmīti //
Kaṭhopaniṣad
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 3, 13.2 jñānam ātmani mahati niyacchet tad yacchecchānta ātmani //
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
Kāṭhakasaṃhitā
KS, 6, 3, 36.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 55.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
KS, 10, 10, 5.0 vajro me 'śānto grīvā apidhakṣyatīti //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 19, 5, 60.0 āpaś śāntāḥ //
KS, 19, 5, 61.0 śāntābhir evāsya śucaṃ śamayati //
KS, 20, 5, 37.0 tenaiva tāṃ tviṣim avarunddhe tena śāntam //
KS, 21, 7, 26.0 āpaś śāntāḥ //
KS, 21, 7, 27.0 śāntābhir evāsya śucaṃ śamayati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 7, 14.0 teṣāṃ mṛṣṭo yajñaḥ śānto 'bhūt //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 8, 2, 13.0 tasmād etad ṛtūnām aśāntaṃ krūram //
MS, 1, 8, 3, 32.0 tejo 'śāntaṃ paśūn nirdahati //
MS, 1, 8, 3, 48.0 eṣa hi pratiṣiktaḥ śānto medhyo mithunaḥ prajaniṣṇuḥ //
MS, 1, 8, 5, 51.0 aśānto vā eṣo 'prītaḥ //
MS, 1, 8, 5, 53.1 yad agnihotrahavaṇīṃ niṣṭapaty aśāntas tena /
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
Mānavagṛhyasūtra
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 5, 3, 12.0 paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 2.6 śāntam evainaṃ paśavyam uddharate /
TB, 1, 2, 1, 8.6 śāntayoniṃ śamīgarbham /
TB, 2, 1, 3, 2.1 gharmo vā eṣo 'śāntaḥ /
TB, 2, 1, 3, 2.5 śāntam iva hi paśavyam /
TB, 2, 1, 3, 5.3 eṣā vai devamanuṣyāṇāṃ śāntā dik /
Taittirīyasaṃhitā
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 5, 1, 5, 3.1 āpo vai śāntāḥ //
TS, 5, 1, 5, 4.1 śāntābhir evāsyai śucaṃ śamayati //
TS, 5, 1, 6, 5.1 āpo vai śāntāḥ //
TS, 5, 1, 6, 6.1 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 2, 9, 55.1 yad yajur vadati tena śāntam //
TS, 5, 4, 4, 22.0 āpo vai śāntāḥ //
TS, 5, 4, 4, 23.0 śāntābhir evāsya śucaṃ śamayati //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 2, 23.0 tasmāc chāntā imaṃ lokam āgacchanti //
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 8, 48.0 na rudram prajā anvavasṛjati śāntam agnīt somam bhakṣayati //
Vasiṣṭhadharmasūtra
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 3, 18.0 śāntaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 4, 6, 6.0 taṃ dīpayamānā āsata ā śāntarātrād āyuṣmatāṃ kathāḥ kīrtayanto māṅgalyānītihāsapurāṇānīty ākhyāpayamānāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 2.1 sa etenānnena śānta uttarāṇi havīṃṣi śrapyamāṇāny uparamati /
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 3.0 yathāpaḥ śāntā iti śāntipātrād apa ādāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
Avadānaśataka
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Aṣṭasāhasrikā
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 9.7 evaṃ śāntatvānnopalabhyate /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 21.2 niṣkalaṃ nirmalaṃ ca śāntaṃ tad brahmāham iti smṛtam //
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 5, 10.2 savitarkavicāramāpa śāntaṃ prathamaṃ dhyānam anāsravaprakāram //
BCar, 10, 2.2 pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham //
BCar, 10, 18.1 tataḥ sma tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam /
BCar, 12, 106.2 durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam //
Carakasaṃhitā
Ca, Vim., 8, 96.3 ta evaṃguṇayogācchleṣmalā balavanto vasumanto vidyāvanta ojasvinaḥ śāntā āyuṣmantaśca bhavanti //
Ca, Śār., 2, 39.2 śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ //
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Ca, Śār., 5, 23.1 vipāpaṃ virajaḥ śāntaṃ paramakṣaramavyayam /
Ca, Śār., 7, 20.2 nirdoṣo niḥspṛhaḥ śāntaḥ praśāmyatyapunarbhavaḥ //
Ca, Cik., 3, 3.2 vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ //
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Lalitavistara
LalVis, 1, 57.2 praśāntakāyaṃ śubhaśāntamānasaṃ muniṃ samāśliṣyata śākyasiṃham //
LalVis, 1, 59.2 yasyāpyavandhyāviha darśanaśravāstyayāntataḥ śāntavimokṣapāragaḥ //
LalVis, 1, 60.2 śāntakriyaṃ buddhamameyabuddhiṃ bhaktyā samastā upasaṃkramadhvam //
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 1, 27.5 śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ /
MBh, 1, 1, 156.1 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam /
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 45, 25.2 maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau //
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 92, 18.2 śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ /
MBh, 1, 94, 63.1 so 'smi saṃśayam āpannastvayi śānte kathaṃ bhavet /
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 198, 6.1 diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ /
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 2, 6, 12.4 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ /
MBh, 2, 8, 33.1 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā /
MBh, 2, 42, 33.1 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān /
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
MBh, 3, 8, 18.1 teṣu sarveṣu śānteṣu gateṣvaviditāṃ gatim /
MBh, 3, 37, 32.2 tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ //
MBh, 3, 38, 33.1 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ /
MBh, 3, 75, 27.1 saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā /
MBh, 3, 113, 20.1 grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ /
MBh, 3, 163, 33.1 teṣu sarveṣu śānteṣu brahmāstram aham ādiśam /
MBh, 3, 179, 4.2 babhūva payasā siktā śāntadhūmarajo'ruṇā //
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 3, 187, 23.2 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ //
MBh, 3, 247, 4.1 dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ /
MBh, 3, 282, 18.2 yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ /
MBh, 4, 3, 1.7 so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha /
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 5, 121, 6.2 nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva //
MBh, 5, 160, 21.1 śānte bhīṣme tathā droṇe sūtaputre ca pātite /
MBh, 5, 188, 9.3 strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate //
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 6, BhaGī 6, 27.2 upaiti śāntarajasaṃ brahmabhūtamakalmaṣam //
MBh, 6, BhaGī 18, 53.2 vimucya nirmamaḥ śānto brahmabhūyāya kalpate //
MBh, 6, 92, 61.2 rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ //
MBh, 6, 108, 6.1 dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ /
MBh, 7, 18, 34.1 rajaśca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ /
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 48, 15.2 dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye //
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 8, 5, 110.2 yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām //
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 11, 23, 30.2 sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ //
MBh, 12, 12, 19.2 māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ //
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 47, 36.2 śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ //
MBh, 12, 47, 53.2 akrodhadrohamohāya tasmai śāntātmane namaḥ //
MBh, 12, 49, 27.3 tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam //
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 55, 10.2 śāntaḥ śrutarahasyaśca sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 60, 10.2 akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam //
MBh, 12, 117, 4.1 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ /
MBh, 12, 117, 9.2 phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā //
MBh, 12, 117, 38.2 phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ //
MBh, 12, 161, 16.2 vidvāṃsaścaiva śāntāśca muktāḥ sarvaparigrahaiḥ //
MBh, 12, 168, 47.2 atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā //
MBh, 12, 171, 58.2 nirvedācchāntim āpannaṃ śāntaṃ prajñānatarpitam //
MBh, 12, 171, 59.2 kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ //
MBh, 12, 180, 4.1 naśyatītyeva jānāmi śāntam agnim anindhanam /
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 192, 122.2 brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ //
MBh, 12, 192, 123.2 aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate //
MBh, 12, 217, 59.1 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi /
MBh, 12, 220, 108.1 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam /
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 237, 22.2 asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 243, 13.1 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ /
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 254, 48.2 ṛṣayo yatayaḥ śāntāstarasā pratyavedayan //
MBh, 12, 262, 39.1 yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ /
MBh, 12, 308, 188.2 mukto na mucyate yaśca śānto yaśca na śāmyati //
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 12, 314, 31.2 vedādhyayanasampannāḥ śāntātmāno jitendriyāḥ //
MBh, 12, 315, 50.1 samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā /
MBh, 12, 316, 15.2 asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ //
MBh, 12, 322, 12.2 vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //
MBh, 13, 14, 45.2 śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham /
MBh, 13, 15, 24.2 namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ //
MBh, 13, 33, 5.2 teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate //
MBh, 13, 41, 30.1 abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ /
MBh, 13, 61, 25.2 saṃtarpayati śāntātmā yo dadāti vasuṃdharām //
MBh, 13, 70, 46.1 etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ /
MBh, 13, 72, 13.2 sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā //
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 85, 63.2 iha loke yaśaḥ prāpya śāntapāpmā pramodate //
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 126, 36.2 śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ //
MBh, 13, 140, 11.1 tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ /
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 14, 13, 14.2 sthāvareṣviva śāntātmā tasya prādurbhavāmyaham //
MBh, 14, 19, 27.2 na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ //
MBh, 14, 20, 5.1 evam uktaḥ sa śāntātmā tām uvāca hasann iva /
MBh, 14, 20, 11.2 vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ //
MBh, 14, 22, 16.1 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ /
MBh, 14, 35, 10.3 śiṣyāya guṇayuktāya śāntāya guruvartine /
Manusmṛti
ManuS, 1, 52.2 yadā svapiti śāntātmā tadā sarvaṃ nimīlati //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 7, 16.2 tasmād utpadyamānaṃ ca śāntam utpattir eva ca //
MMadhKār, 18, 9.1 aparapratyayaṃ śāntaṃ prapañcair aprapañcitam /
Rāmāyaṇa
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 55, 5.1 brahmadaṇḍena tac chāntam agner vega ivāmbhasā /
Rām, Bā, 55, 13.2 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ //
Rām, Ay, 9, 31.2 adhastāc codaraṃ śāntaṃ sunābham iva lajjitam //
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 95, 23.2 mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān //
Rām, Ār, 7, 13.2 praśāntamṛgayūthāni śāntapakṣigaṇāni ca //
Rām, Ār, 49, 39.2 dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam //
Rām, Ki, 22, 18.1 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ /
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 29, 24.2 vimadā iva mātaṃgāḥ śāntavegāḥ payodharāḥ //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 27, 8.1 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā /
Rām, Su, 34, 33.3 kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām //
Rām, Su, 46, 10.1 balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau /
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 47, 131.1 taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam /
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 78, 48.2 vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Saundarānanda
SaundĀ, 1, 10.1 nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ /
SaundĀ, 1, 13.1 api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ /
SaundĀ, 1, 27.2 śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe //
SaundĀ, 2, 56.2 babhrāje śāntayā lakṣmyā dharmo vigrahavāniva //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 7, 22.2 śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya //
SaundĀ, 7, 34.1 niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ /
SaundĀ, 7, 34.1 niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ /
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 11, 5.1 saṃvṛtena ca śāntena tīvreṇa madanena ca /
SaundĀ, 14, 33.2 prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ //
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
SaundĀ, 16, 26.1 duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ /
SaundĀ, 17, 2.1 tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam /
SaundĀ, 17, 32.1 śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam /
SaundĀ, 17, 52.1 dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva /
SaundĀ, 17, 72.2 śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ //
SaundĀ, 18, 42.1 śāntasya tuṣṭasya sukho viveko vijñātatattvasya parīkṣakasya /
Śira'upaniṣad
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
Śvetāśvataropaniṣad
ŚvetU, 6, 19.1 niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam /
Abhidharmakośa
AbhidhKo, 5, 16.2 na māno na parāmarśau śāntaśuddhyagrabhāvataḥ //
Agnipurāṇa
AgniPur, 18, 36.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 6.1 meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale /
AHS, Sū., 24, 3.1 āture śāntarāgāśruśūlasaṃrambhadūṣike /
AHS, Nidānasthāna, 2, 37.1 śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate /
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 9, 124.2 dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ //
AHS, Cikitsitasthāna, 10, 24.2 sakṣāreṇānile śānte srastadoṣaṃ virecayet //
AHS, Cikitsitasthāna, 15, 9.1 ebhiḥ snigdhāya saṃjāte bale śānte ca mārute /
AHS, Utt., 3, 39.1 hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ /
AHS, Utt., 39, 159.2 vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 179.2 śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam //
Bodhicaryāvatāra
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 8, 85.2 kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 59.2 tenāpi śāntaśāpena svargād asmān nirākṛtā //
BKŚS, 17, 165.1 śāntavīṇopasargatvāt sakīranagarāḥ sukham /
BKŚS, 20, 22.2 śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat //
BKŚS, 20, 381.2 dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram //
Daśakumāracarita
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 2, 2, 125.1 tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā //
DKCar, 2, 2, 362.1 śāntaṃ pāpam ityabhyadhāvam //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
Divyāvadāna
Divyāv, 2, 535.0 tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ //
Divyāv, 2, 535.0 tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ //
Divyāv, 7, 35.0 tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena //
Divyāv, 7, 159.0 sa tena dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca śānteryāpathavartī //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kirātārjunīya
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kir, 9, 52.1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
Kir, 11, 31.2 ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana //
Kir, 11, 40.2 audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva //
Kir, 12, 28.2 stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam //
Kir, 13, 37.1 śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam /
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 42.1 niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram /
Kātyāyanasmṛti
KātySmṛ, 1, 293.1 prayukte śāntalābhe tu likhitaṃ yo na darśayet /
Kūrmapurāṇa
KūPur, 1, 1, 11.1 śraddadhānāya śāntāya dhārmikāya dvijātaye /
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 1, 73.1 namastārāya śāntāya namo 'pratihatātmane /
KūPur, 1, 1, 115.2 apaśyadaiśvaraṃ tejaḥ śāntaṃ sarvatragaṃ śivam //
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 3, 13.1 nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
KūPur, 1, 3, 25.2 ekākī nirmamaḥ śānto jīvanneva vimucyate //
KūPur, 1, 4, 33.1 śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ /
KūPur, 1, 4, 46.1 sarvajñāḥ śāntarajaso nityaṃ muditamānasāḥ /
KūPur, 1, 6, 1.3 śāntavātādikaṃ sarvaṃ na prajñāyata kiṃcana //
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 10, 54.2 parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ //
KūPur, 1, 11, 6.1 saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ /
KūPur, 1, 11, 76.3 śāntā māheśvarī nityā śāśvatī paramākṣarā //
KūPur, 1, 11, 155.2 durgā kātyāyanī caṇḍī carcikā śāntavigrahā //
KūPur, 1, 11, 174.2 anantavarṇānanyasthā śaṅkarī śāntamānasā //
KūPur, 1, 11, 260.1 śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
KūPur, 1, 11, 287.1 sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
KūPur, 1, 11, 331.2 śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt //
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
KūPur, 1, 15, 154.1 ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ /
KūPur, 1, 15, 158.2 śāntā satyā sadānandā paraṃ padamiti śrutiḥ //
KūPur, 1, 19, 58.2 śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ //
KūPur, 1, 19, 72.2 bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ //
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 1, 25, 80.3 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 81.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 82.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 83.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 84.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 85.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 86.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 87.2 namaḥ śivāya śāntāya brahmaṇe liṅgamūrtaye //
KūPur, 1, 25, 106.2 vibhīṣaṇāya śāntāya sthāṇave hetave namaḥ //
KūPur, 1, 31, 15.1 dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
KūPur, 1, 32, 6.1 tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 1, 32, 8.2 brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ //
KūPur, 1, 33, 24.1 śānto dāntastriṣavaṇaṃ snātvābhyarcya pinākinam /
KūPur, 1, 33, 34.3 śrāvayed vā dvijān śāntān so 'pi yāti parāṃ gatim //
KūPur, 1, 42, 6.1 viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ /
KūPur, 1, 42, 13.2 mahādevaparāḥ śāntāstāpasā brahmavādinaḥ //
KūPur, 1, 43, 39.2 prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ //
KūPur, 1, 44, 8.1 tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ /
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 46, 19.1 sarve yogaratāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 1, 46, 20.1 teṣām anugrihārthāya yatīnāṃ śāntacetasām /
KūPur, 1, 46, 47.2 rudrāṇāṃ śāntarajasāmīśvarārpitacetasām //
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 49.2 ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila //
KūPur, 2, 2, 4.1 ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
KūPur, 2, 3, 6.2 so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ //
KūPur, 2, 3, 20.2 so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ /
KūPur, 2, 5, 6.1 yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 8, 2.1 ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
KūPur, 2, 10, 3.1 tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
KūPur, 2, 10, 10.2 svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu //
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 11, 108.2 dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam //
KūPur, 2, 11, 112.2 sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā //
KūPur, 2, 11, 123.1 idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 18, 35.1 oṃ khakholkāya śāntāya kāraṇatrayahetave /
KūPur, 2, 18, 95.2 tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ //
KūPur, 2, 18, 112.2 manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ //
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
KūPur, 2, 22, 80.1 śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
KūPur, 2, 26, 16.1 yo brāhmaṇāya śāntāya śucaye dharmaśāline /
KūPur, 2, 26, 19.2 upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ //
KūPur, 2, 28, 2.2 yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ //
KūPur, 2, 28, 10.1 nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
KūPur, 2, 28, 23.1 yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
KūPur, 2, 29, 44.2 jñānayogarataḥ śānto mahādevaparāyaṇaḥ //
KūPur, 2, 30, 3.2 yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret //
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 31, 39.1 yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
KūPur, 2, 31, 51.3 namaḥ śivāya śāntāya śivāyai śāntaye namaḥ //
KūPur, 2, 33, 101.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
KūPur, 2, 33, 149.2 dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai //
KūPur, 2, 36, 3.1 tatra pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 109.2 namo dāntāya śāntāya tāpasāya harāya ca //
KūPur, 2, 37, 138.1 jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
KūPur, 2, 37, 150.3 brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ //
KūPur, 2, 37, 164.2 śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 44, 28.1 sarvajñāḥ sarvagāḥ śāntāḥ svātmanyeva vyavasthitāḥ /
KūPur, 2, 44, 147.2 pārāśaryāya śāntāya namo nārāyaṇātmane //
Laṅkāvatārasūtra
LAS, 2, 8.1 ye paśyanti muniṃ śāntamevamutpattivarjitam /
Liṅgapurāṇa
LiPur, 1, 8, 102.2 nirmalaṃ niṣkalaṃ brahma suśāntaṃ jñānarūpiṇam //
LiPur, 1, 23, 22.1 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ /
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 43, 18.1 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam /
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 65, 56.2 pravṛttiś ca nivṛttiś ca śāntātmā śāśvato dhruvaḥ //
LiPur, 1, 69, 45.2 āśritaṃ kaṃsabhītyā ca svātmānaṃ śāntatejasam //
LiPur, 1, 70, 47.2 śāntā ghorāś ca mūḍhāś ca viśeṣāstena te smṛtāḥ //
LiPur, 1, 72, 141.1 sadāśivāya śāntāya maheśāya pinākine /
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 82, 4.2 sarvajñaḥ sarvagaḥ śāntaḥ sarvopari susaṃsthitaḥ //
LiPur, 1, 82, 9.1 sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 82, 18.1 śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā /
LiPur, 1, 82, 37.2 skandaḥ śaktidharaḥ śāntaḥ senānīḥ śikhivāhanaḥ //
LiPur, 1, 86, 149.1 amānī buddhimāñchāntastyaktaspardho dvijottamāḥ /
LiPur, 1, 89, 31.1 sadācāraratāḥ śāntāḥ svadharmaparipālakāḥ /
LiPur, 1, 96, 25.2 ityukto vīrabhadreṇa nṛsiṃhaḥ śāntayā girā /
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 1, 98, 82.2 yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ //
LiPur, 1, 98, 96.2 hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ //
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 173.1 śāntasya samare cāstraṃ śāntireva tapasvinām /
LiPur, 1, 100, 42.1 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā /
LiPur, 1, 104, 18.1 śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ /
LiPur, 2, 9, 11.1 rudrabhaktasya śāntasya tava kalyāṇacetasaḥ /
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 17, 13.2 satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ //
LiPur, 2, 21, 16.2 śāntāya śāntadaityāya namaścandramase tathā //
LiPur, 2, 21, 16.2 śāntāya śāntadaityāya namaścandramase tathā //
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 28, 7.3 dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt //
LiPur, 2, 55, 35.2 namaḥ śivāya śāntāya vyāsāya munaye namaḥ //
Matsyapurāṇa
MPur, 15, 42.1 śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ /
MPur, 16, 10.1 brahmaṇyo yogavicchānto vijitātmā ca śīlavān /
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
MPur, 23, 46.2 pāpagrahastvaṃ bhavitā janeṣu śānto'pyalaṃ nūnamatho sitānte /
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 50, 46.1 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam /
MPur, 52, 20.2 yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo'vyaktaḥ sanātanaḥ /
MPur, 54, 19.1 buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ /
MPur, 57, 8.1 somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe /
MPur, 61, 36.3 agastya iti śāntātmā babhūva ṛṣisattamaḥ //
MPur, 70, 39.1 namaḥ śivāya śāntāya pāśāṅkuśadharāya ca /
MPur, 89, 6.3 viṣkambhaparvatāṃstadvadṛtvigbhyaḥ śāntamānasaḥ //
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 95, 29.2 sthāpya viprāya śāntāya vedavrataparāya ca //
MPur, 96, 13.2 dhenvā sahaiva śāntāya viprāyātha kuṭumbine /
MPur, 105, 17.2 śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam //
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 152, 6.1 bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo'bhavat /
MPur, 153, 105.1 śāntamāgneyamastraṃ tatpravilokya surādhipaḥ /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 98.2 abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām //
MPur, 154, 227.1 śāntasattvasamākīrṇamacalaprāṇisaṃkulam /
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
MPur, 154, 395.1 tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā /
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.2 śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejoviśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi //
Nāṭyaśāstra
NāṭŚ, 3, 102.2 nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 21, 8.0 aghorāṇyatiśāntāni anugrahakarāṇītyarthaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 6.0 etacca śāntasvabhāvam ataimirikakeśādarśanavat svabhāvavirahitam ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 33.1 dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ /
Su, Sū., 30, 13.2 gṛhṇīte vānyathā gandhaṃ śānte dīpe ca nīrujaḥ //
Su, Sū., 35, 48.2 pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ //
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Sāṃkhyakārikā
SāṃKār, 1, 38.2 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.24 tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate /
Viṣṇupurāṇa
ViPur, 1, 2, 45.1 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ /
ViPur, 1, 2, 50.1 śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ //
ViPur, 1, 7, 13.1 saumyāsaumyais tathā śāntaiḥ strītvaṃ ca sa prabhuḥ /
ViPur, 2, 13, 67.1 ātmā śuddho 'kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ /
ViPur, 3, 17, 24.1 avabodhi ca yacchāntamadoṣamapakalmaṣam /
ViPur, 5, 1, 49.1 niravadyaḥ paraḥ śānto niradhiṣṭho 'kṣaraḥ kramaḥ /
ViPur, 5, 3, 6.2 jajvaluścāgnayaḥ śāntā jāyamāne janārdane //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.3 tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṃgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati /
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
Yājñavalkyasmṛti
YāSmṛ, 3, 58.1 sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
Śatakatraya
ŚTr, 1, 1.2 svānubhūtyekamānāya namaḥ śāntāya tejase //
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 3, 95.1 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Acintyastava
Acintyastava, 1, 29.2 māyāgajaprakāśatvād ādiśāntatvam arthataḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 1, 12.2 asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva //
Aṣṭāvakragīta, 2, 1.2 aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ /
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 7, 3.2 atiśānto nirākāra etad evāham āsthitaḥ //
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Aṣṭāvakragīta, 11, 5.2 tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ //
Aṣṭāvakragīta, 11, 7.2 nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ //
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Aṣṭāvakragīta, 18, 1.3 tasmai sukhaikarūpāya namaḥ śāntāya tejase //
Aṣṭāvakragīta, 18, 39.2 dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ //
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Aṣṭāvakragīta, 18, 82.1 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 26.2 nārāyaṇakalāḥ śāntā bhajanti hy anasūyavaḥ //
BhāgPur, 1, 8, 27.2 ātmārāmāya śāntāya kaivalyapataye namaḥ //
BhāgPur, 1, 15, 28.3 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ //
BhāgPur, 1, 18, 25.2 dadarśa munim āsīnaṃ śāntaṃ mīlitalocanam //
BhāgPur, 2, 2, 31.1 tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne /
BhāgPur, 3, 2, 15.1 svaśāntarūpeṣv itaraiḥ svarūpair abhyardyamāneṣv anukampitātmā /
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 21, 37.2 upāyād āśramapadaṃ muneḥ śāntavratasya tat //
BhāgPur, 3, 25, 21.2 ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ //
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
BhāgPur, 3, 26, 21.1 yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 27, 8.2 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān //
BhāgPur, 3, 28, 16.2 darśanīyatamaṃ śāntaṃ manonayanavardhanam //
BhāgPur, 3, 32, 42.1 bahirjātavirāgāya śāntacittāya dīyatām /
BhāgPur, 4, 2, 2.1 kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham /
BhāgPur, 4, 4, 24.2 ity adhvare dakṣam anūdya śatruhan kṣitāv udīcīṃ niṣasāda śāntavāk /
BhāgPur, 4, 6, 34.1 sanandanādyair mahāsiddhaiḥ śāntaiḥ saṃśāntavigraham /
BhāgPur, 4, 7, 33.3 taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi //
BhāgPur, 4, 8, 49.2 darśanīyatamaṃ śāntaṃ manonayanavardhanam //
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 4, 12, 37.1 śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ /
BhāgPur, 4, 14, 41.1 brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ /
BhāgPur, 4, 24, 34.2 vāsudevāya śāntāya kūṭasthāya svarociṣe //
BhāgPur, 10, 3, 1.3 yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam //
BhāgPur, 10, 3, 4.2 agnayaśca dvijātīnāṃ śāntāstatra samindhata //
BhāgPur, 11, 2, 52.2 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 5, 22.1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
BhāgPur, 11, 6, 47.2 brahmākhyaṃ dhāma te yānti śāntāḥ saṃnyāsino 'malāḥ //
BhāgPur, 11, 7, 12.1 sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ /
BhāgPur, 11, 10, 5.2 madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
BhāgPur, 11, 11, 29.2 anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ //
BhāgPur, 11, 11, 45.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
BhāgPur, 11, 14, 13.1 akiñcanasya dāntasya śāntasya samacetasaḥ /
BhāgPur, 11, 14, 16.1 nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ samadarśanam /
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
BhāgPur, 11, 15, 29.2 madyogaśāntacittasya yādasām udakaṃ yathā //
BhāgPur, 11, 18, 1.3 vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ //
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
Bhāratamañjarī
BhāMañj, 1, 370.2 nirvairo nirmamaḥ śāntaḥ prayāti paramaṃ padam //
BhāMañj, 1, 405.2 śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ //
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 1142.1 viśvabhugdhṛtadhāmā ca śibiḥ śāntastathāparaḥ /
BhāMañj, 5, 475.2 spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām //
BhāMañj, 6, 95.1 ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
BhāMañj, 6, 151.1 śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam /
BhāMañj, 6, 160.1 madbhaktāḥ śāntamanaso jīvanmuktidaśāṃ śritāḥ /
BhāMañj, 7, 648.1 śāntatejomaye vahnau tārā tārāsthisaṃkule /
BhāMañj, 7, 699.1 tato nidrākule sainye śānte śastrakṛtakṣate /
BhāMañj, 7, 782.1 astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
BhāMañj, 10, 18.2 diṣṭyā tapovanaruciḥ śānto 'si vasudhāpate //
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 12, 58.1 paśya droṇasya samare vahneḥ śāntārciṣo yathā /
BhāMañj, 13, 57.2 śīrṇaparṇalavāhāraḥ samaḥ śāntapriyāpriyaḥ //
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 236.1 śāntāya śāntakallolakaivalyapadaśāyine /
BhāMañj, 13, 236.1 śāntāya śāntakallolakaivalyapadaśāyine /
BhāMañj, 13, 254.1 tataḥ pṛṣṭo harirbhīṣmaṃ śāntavyathamanāmayam /
BhāMañj, 13, 433.1 sa kālena nirāhāraḥ śāntasaṃsāravāsanaḥ /
BhāMañj, 13, 707.1 iti saṃtoṣapīyūṣaśāntā śāpāpavedanā /
BhāMañj, 13, 744.1 iti dhyātvā ciraṃ maṅkirnirvedācchāntamānasaḥ /
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 839.2 hṛdi nārāyaṇaṃ dṛṣṭvā śāntiḥ śāntairavāpyate //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 13, 1067.1 sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1370.2 śaśāṅkaśakalottaṃsa śiva śānta maheśvara //
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
BhāMañj, 13, 1548.1 putraṃ nipatitaṃ dṛṣṭvā śāntakrodho muniḥ śanaiḥ /
BhāMañj, 13, 1584.2 arundhatīsakhāśceruḥ śāntāḥ saptarṣayaḥ kṣitau //
BhāMañj, 14, 46.1 pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ /
BhāMañj, 14, 103.2 ityukte puṣkarākṣeṇa śāntakopo 'bravīnmuniḥ //
Devīkālottarāgama
DevīĀgama, 1, 51.2 tadā bhavati śāntātmā sarvato vigataspṛhaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 3.1 sūtaṃ paurāṇikaṃ śāntaṃ sarvaśāstraviśāradam /
GarPur, 1, 1, 5.2 munayo ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ //
GarPur, 1, 14, 8.1 prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
GarPur, 1, 15, 33.2 mahāśānto mahābhāgo madhusūdana eva ca //
GarPur, 1, 22, 1.3 śāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam //
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 30, 16.1 śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
GarPur, 1, 31, 29.1 varapradāya śāntāya vareṇyāya namonamaḥ /
GarPur, 1, 32, 3.2 eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ //
GarPur, 1, 33, 14.2 viṣṇurūpāya śāntāya cāyudhānāṃ dharāya ca //
GarPur, 1, 34, 51.2 namaḥ śāntāya devāya triguṇāyātmane namaḥ //
GarPur, 1, 50, 28.2 oṃ khakholkāya śāntāya kāraṇatrayahetave //
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 50, 75.2 manovākkarmabhiḥ śāntaṃ svāgataiḥ svagṛhaṃ tataḥ //
GarPur, 1, 52, 19.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
GarPur, 1, 91, 10.1 adhyakṣaṃ jāgradādīnāṃ śāntarūpaṃ sureśvaram /
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 103, 2.2 sarvabhūtahitaḥ śāntastridaṇḍī sakamaṇḍaluḥ //
GarPur, 1, 105, 56.2 vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam //
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 147, 23.1 pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
GarPur, 1, 148, 12.2 anubandhi balaṃ yasya śāntapittanarasya ca //
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
Hitopadeśa
Hitop, 1, 137.2 saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Kathāsaritsāgara
KSS, 1, 5, 139.2 taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau //
KSS, 2, 2, 203.2 mṛgairapi parityaktacāpalaṃ śāntamāśramam //
KSS, 3, 6, 132.2 umāyai darśayiṣyantam ṛṣīṇām apyaśāntatām //
KSS, 4, 1, 26.2 patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane //
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 5, 1, 105.1 aho tapasvī śānto 'yam iti khyātiśca sarvataḥ /
KSS, 5, 3, 32.2 vacasā śāntatāpaḥ sañ śaktidevo vyacintayat //
Mātṛkābhedatantra
MBhT, 7, 43.1 deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
Narmamālā
KṣNarm, 3, 112.1 evaṃ krameṇa śānteṣu niyogidivirāgniṣu /
Rasahṛdayatantra
RHT, 1, 22.2 vigalitasarvakleśaṃ jñeyaṃ śāntaṃ svayaṃsaṃvedyam //
Rasamañjarī
RMañj, 10, 8.1 yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Rasaratnasamuccaya
RRS, 1, 50.2 vigalitasakalakleśaṃ jñeyaṃ śāntaṃ svasaṃvedyam //
RRS, 6, 6.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
RRS, 11, 47.0 mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 16.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 47.2 vigalitamakalakleśaṃ jñeyaṃ śāntaṃ svayaṃvedyam //
Skandapurāṇa
SkPur, 14, 16.2 namaḥ śāntāya dāntāya pralayotpattikāriṇe //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 2.1 tatraiva sampralīyante śāntarūpā nirañjanāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 5.0 evaṃ hi śāntasvarūpatvād anīśvaram evaitad bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
Tantrasāra
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
TantraS, Dvāviṃśam āhnikam, 26.2 śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ //
TantraS, Dvāviṃśam āhnikam, 27.1 svātmānyonyāveśāt śāntānyatve dvayor dvayātmatvāt /
TantraS, Dvāviṃśam āhnikam, 28.2 atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
Tantrāloka
TĀ, 1, 204.1 pradhvastāvaraṇā śāntā vastumātrātilālasā /
TĀ, 4, 206.1 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ /
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
TĀ, 6, 159.1 prāṇe brahmabile śānte saṃvidyāpyavaśiṣyate /
TĀ, 8, 351.2 taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam //
TĀ, 8, 376.2 adhikārabandhavilaye śāntāḥ śivarūpiṇaḥ punarbhavinaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
Ānandakanda
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 2, 9.2 atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ //
ĀK, 1, 2, 45.2 aṣṭādaśabhujaṃ śāntaṃ pañcakṛtyaparāyaṇam //
ĀK, 1, 12, 22.1 vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ /
ĀK, 1, 13, 38.1 śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ /
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 20, 154.2 vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye //
ĀK, 1, 20, 171.1 nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam /
ĀK, 1, 21, 17.1 tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye /
ĀK, 1, 21, 51.2 sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye //
ĀK, 2, 1, 201.2 evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //
Āryāsaptaśatī
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
Śyainikaśāstra
Śyainikaśāstra, 7, 11.1 tāmbūlādyupayujyātha śāntatejasi bhāsvati /
Gheraṇḍasaṃhitā
GherS, 3, 96.1 ṛjave śāntacittāya gurubhaktiparāya ca /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 72.1 svācāranirataḥ śānto babhūva dvijasattamaḥ /
Haribhaktivilāsa
HBhVil, 1, 33.1 svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
HBhVil, 1, 42.2 devatopāsakaḥ śānto viṣayeṣv api niḥspṛhaḥ /
HBhVil, 1, 47.3 tadabhāvād dvijaśreṣṭhaḥ śāntātmā bhagavanmayaḥ //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 109.2 śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam //
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
Janmamaraṇavicāra
JanMVic, 1, 36.0 kañcukataraṃgopaśamāt śāntā nāma kalā ucyate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 41.0 brahma śivaṃ śāntam //
Kokilasaṃdeśa
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 207.2 sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 38.1 dṛṣṭvā munivaraṃ śāntaṃ dhyāyamānaṃ paraṃ padam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.1 purā śivaḥ śāntatanuścacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.1 sukarmā vā vikarmā vā śānto dānto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 23.1 trikālaṃ pūjayecchānto yo naro liṅgam ādarāt /
SkPur (Rkh), Revākhaṇḍa, 17, 27.1 nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā /
SkPur (Rkh), Revākhaṇḍa, 18, 11.2 tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam //
SkPur (Rkh), Revākhaṇḍa, 19, 33.1 śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam /
SkPur (Rkh), Revākhaṇḍa, 28, 120.1 paraṃ sadāśivaṃ śāntaṃ sūkṣmaṃ jyotiratīndriyam /
SkPur (Rkh), Revākhaṇḍa, 32, 10.3 ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 43, 19.1 śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān /
SkPur (Rkh), Revākhaṇḍa, 58, 4.1 niścayaṃ paramaṃ kṛtvā sthitā śāntena cetasā /
SkPur (Rkh), Revākhaṇḍa, 83, 21.2 umārddhāṅgaharaṃ śāntaṃ gonāthāsanasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 90, 85.1 svadāranirataiḥ śāntaiḥ paradāravivarjakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 56.1 kamaṇḍaludharaṃ śāntaṃ mekhalākaṭibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 120, 19.2 sthāpayāmāsa deveśaṃ śivaṃ śāntamanāmayam //
SkPur (Rkh), Revākhaṇḍa, 148, 18.2 surūpaṃ subhagaṃ śāntaṃ sarvabhūtahite ratam //
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 206, 7.2 samprayacchati śāntāya so 'tyantaṃ sukham aśnute //
Sātvatatantra
SātT, 1, 50.2 śuddhasattvamayān śāntān lokapremāspadān śṛṇu //
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 3, 48.2 sarvānandakaraṃ śāntaṃ saṃsārārṇavatārakam //
SātT, 4, 68.2 śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām //
SātT, 5, 4.3 autpattikena yogena śāntāḥ śamadṛśo matāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 53.1 praceto'bhiṣṭutapadaḥ śāntamūrtiḥ sudarśanaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /