Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śyainikaśāstra

Mahābhārata
MBh, 3, 199, 8.3 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ //
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 271, 27.2 nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ //
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 6, 3, 45.1 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge /
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 103, 12.2 vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ //
MBh, 12, 136, 188.1 vadhyante na hyaviśvastāḥ śatrubhir durbalā api /
MBh, 12, 136, 188.2 viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ //
MBh, 12, 137, 67.2 te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā //
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
Rāmāyaṇa
Rām, Bā, 38, 25.1 bahavaś ca mahātmāno vadhyante jalacāriṇaḥ /
Rām, Yu, 70, 21.1 vadhyante pāpakarmāṇo yadyadharmeṇa rāghava /
Viṣṇupurāṇa
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
Yājñavalkyasmṛti
YāSmṛ, 1, 325.1 ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 17.2 vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ //
Śyainikaśāstra, 3, 52.1 vadhyante karavālādyair bahubhir yatra naikadhā /
Śyainikaśāstra, 3, 55.2 vadhyante yatra vai vadhyā yāvaśī sā prakīrtitā //
Śyainikaśāstra, 3, 60.1 padamārgānusāreṇa vadhyante yatra vai mṛgāḥ /