Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Divyāvadāna
Viṣṇupurāṇa

Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
Ṛgveda
ṚV, 1, 35, 9.2 apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti //
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 141, 6.2 devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 5, 44, 7.1 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 5, 61, 18.2 na kāmo apa veti me //
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 8, 72, 5.2 veti stotava ambyam //
ṚV, 8, 101, 10.1 vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye /
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
Divyāvadāna
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Viṣṇupurāṇa
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //