Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Pāraskaragṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 1.2 utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne //
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 1.3 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
Chāndogyopaniṣad
ChU, 4, 17, 1.2 teṣāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 2.2 tāsāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 3.2 tasyās tapyamānāyā rasān prāvṛhat /
Jaiminīyabrāhmaṇa
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
Ṛgveda
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
Mahābhārata
MBh, 1, 32, 5.1 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ /
MBh, 1, 32, 6.1 tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ /
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 65, 20.1 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ /
MBh, 1, 65, 23.2 tapyamānastapo ghoraṃ mama kampayate manaḥ /
MBh, 1, 101, 14.1 śūlāgre tapyamānena tapastena mahātmanā /
MBh, 1, 110, 30.1 tyaktagrāmyasukhācārastapyamāno mahat tapaḥ /
MBh, 1, 129, 10.1 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 224, 2.1 sa tapyamānaḥ putrārthe lapitām idam abravīt /
MBh, 3, 5, 1.2 vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ /
MBh, 3, 78, 22.1 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane /
MBh, 3, 104, 10.1 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ /
MBh, 3, 135, 24.1 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ /
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 198, 48.1 vikarmaṇā tapyamānaḥ pāpād viparimucyate /
MBh, 3, 207, 10.3 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ //
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 112, 16.1 so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ /
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 7, 57, 54.1 tapyamānāya salile brahmaṇyāyājitāya ca /
MBh, 7, 172, 21.2 na śāntim upajagmur hi tapyamānair jalāśayaiḥ //
MBh, 8, 51, 46.2 tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ //
MBh, 12, 9, 4.1 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ /
MBh, 12, 50, 30.1 tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai /
MBh, 12, 124, 4.3 ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām //
MBh, 12, 148, 22.1 vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate /
MBh, 12, 261, 10.2 nirāśair alasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ /
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 13, 82, 25.1 adityāstapyamānāyāstapo ghoraṃ suduścaram /
MBh, 13, 91, 16.2 paścāttāpena mahatā tapyamāno 'bhyacintayat //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 14, 8, 34.1 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param /
Rāmāyaṇa
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 41, 14.2 bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt //
Rām, Bā, 56, 14.2 vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ //
Rām, Ay, 63, 3.1 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ /
Rām, Ār, 61, 1.1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
Rām, Su, 17, 16.2 tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 119.2 sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 2, 41, 19.1 tasya varṣasahasrānte tapyamānasya viśvakṛt /
Liṅgapurāṇa
LiPur, 1, 22, 17.2 tasyaivaṃ tapyamānasya na kiṃcit samavartata //
LiPur, 1, 41, 39.1 tasyaivaṃ tapyamānasya na kiṃcitsamavartata /
LiPur, 1, 88, 61.1 evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ /
Matsyapurāṇa
MPur, 132, 26.2 tapyamānāya salile brahmaṇyāyājitāya ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 21.1 tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā /
Skandapurāṇa
SkPur, 14, 16.1 salile tapyamānāya yogaiśvaryapradāya ca /
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 20, 8.1 tasya varṣasahasreṇa tapyamānasya śūladhṛk /
SkPur, 21, 43.2 manave saptaṛṣaye tapyamānāya tāpine //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //