Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 5, 5, 2.1 etacca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām /
MBh, 5, 70, 69.1 sarvathā yatamānānām ayuddham abhikāṅkṣatām /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 12, 18, 13.2 tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ //
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 286, 10.1 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām /
MBh, 12, 344, 9.2 brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā //
MBh, 13, 69, 11.2 sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā //
Rāmāyaṇa
Rām, Bā, 57, 22.1 tasya me paramārtasya prasādam abhikāṅkṣataḥ /
Rām, Yu, 17, 32.2 ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām //
Saundarānanda
SaundĀ, 13, 39.1 teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām /
Matsyapurāṇa
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 141, 69.2 parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 77.1 pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayet striyaḥ /