Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasādhyāyaṭīkā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 90.6 samayaṃ pālayan vīro vanaṃ yatra jagāma ha //
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 70, 33.1 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan /
MBh, 1, 99, 31.1 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ /
MBh, 2, 33, 14.2 pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ //
MBh, 3, 277, 20.2 svarājye cāvasat prītaḥ prajā dharmeṇa pālayan //
MBh, 4, 27, 6.1 samayaṃ samayajñāste pālayantaḥ śucivratāḥ /
MBh, 4, 47, 19.2 ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan //
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 162, 11.1 so 'haṃ yotsyāmi tattvena pālayaṃstava vāhinīm /
MBh, 6, 4, 9.1 yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi /
MBh, 6, 58, 17.2 ete madrādhiparathaṃ pālayantaḥ sthitā raṇe //
MBh, 6, 112, 104.1 eṣa tālena dīptena bhīṣmastiṣṭhati pālayan /
MBh, 7, 9, 61.2 nirargalān sarvamedhān putravat pālayan prajāḥ //
MBh, 8, 30, 77.1 pratīcīṃ varuṇaḥ pāti pālayann asurān balī /
MBh, 8, 31, 17.2 citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham //
MBh, 9, 31, 15.2 dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmyaham //
MBh, 12, 14, 38.1 praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan /
MBh, 12, 18, 38.1 pālayantaḥ prajāścaiva dānam uttamam āsthitāḥ /
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 66, 23.2 pālayan puruṣavyāghra rājā sarvāśramī bhavet //
MBh, 12, 69, 16.2 saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan //
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 72, 29.1 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan /
MBh, 12, 72, 30.2 kṣaṇena tān avāpnoti prajā dharmeṇa pālayan //
MBh, 12, 76, 7.2 rājā caturthabhāk tasya prajā dharmeṇa pālayan //
MBh, 12, 86, 1.2 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ /
MBh, 12, 86, 14.1 prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ /
MBh, 12, 94, 22.1 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan /
MBh, 12, 122, 42.1 ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan /
MBh, 12, 137, 98.2 sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan //
MBh, 12, 140, 29.2 praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan //
MBh, 13, 31, 14.1 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ /
MBh, 13, 124, 20.1 imaṃ dharmapathaṃ nārī pālayantī samāhitā /
MBh, 13, 131, 36.1 ārtahastaprado nityaṃ prajā dharmeṇa pālayan /
MBh, 15, 12, 19.2 pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan //
Manusmṛti
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
Rāmāyaṇa
Rām, Ay, 46, 77.1 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan /
Rām, Ay, 98, 57.2 dharmeṇa caturo varṇān pālayan kleśam āpnuhi //
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ki, 18, 10.2 pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham //
Rām, Ki, 18, 24.1 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan /
Rām, Su, 36, 45.1 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane /
Rām, Yu, 4, 13.2 pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ //
Rām, Utt, 35, 60.1 aśarīraḥ śarīreṣu vāyuścarati pālayan /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 1, 98.2 āmāśayagate doṣe balinaḥ pālayan balam //
AHS, Cikitsitasthāna, 13, 28.2 pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau //
AHS, Cikitsitasthāna, 22, 1.4 alpālpaṃ pālayan vāyuṃ yathādoṣaṃ yathābalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 6.1 ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ /
BKŚS, 13, 21.2 pālayatsu kim asmākam ātmabhir vañcitair iti //
Kātyāyanasmṛti
KātySmṛ, 1, 924.1 aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
Matsyapurāṇa
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
MPur, 43, 50.1 sadbhāvena mahārāja prajā dharmeṇa pālayan /
MPur, 153, 20.2 pālayanto balasyāgre dārayantaśca dānavān //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
Viṣṇupurāṇa
ViPur, 1, 13, 65.1 tataḥ sa pṛthivīpālaḥ pālayan vasudhām imām /
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 38, 6.2 vajraṃ janaṃ ca kaunteyaḥ pālayañchanakairyayau //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 45.2 yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ //
BhāgPur, 4, 25, 35.2 suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayanpurīm //
Garuḍapurāṇa
GarPur, 1, 111, 16.2 kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ //
GarPur, 1, 143, 48.1 tatra rājyaṃ cakārātha putravat pālayanprajāḥ /
Hitopadeśa
Hitop, 3, 15.15 pālayann api bhūpālaḥ prahasann api durjanaḥ //
Kathāsaritsāgara
KSS, 1, 6, 10.2 tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām //
KSS, 2, 3, 35.1 so 'tha rājā svarājyaṃ tat pālayan samacintayat /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 12.0 tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam //
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 8.0 evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.2 prajāḥ pālayatas tasya babhūvuḥ śatravo nṛpa /
GokPurS, 12, 87.1 rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 4.2 vedadharmarato nityaṃ prajā dharmeṇa pālayan //
SkPur (Rkh), Revākhaṇḍa, 53, 7.2 evaṃ sa pālayanrājyaṃ rājā mantriṇam abravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //