Occurrences

Mahābhārata
Agnipurāṇa
Harivaṃśa
Laṅkāvatārasūtra
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
Agnipurāṇa
AgniPur, 13, 20.1 ajayattasya rājyaṃ ca sabhāstho māyayāhasat /
Harivaṃśa
HV, 19, 4.2 brahmadatto mahāhāsam akasmād eva cāhasat //
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
Matsyapurāṇa
MPur, 21, 18.1 ahasattena yogātmā sa pipīlikarāgataḥ /
MPur, 72, 7.2 rūpeṇāpratimaṃ kāntyā so'hasadbhṛgunandanaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 19.2 bhṛgor luluñce sadasi yo 'hasacchmaśru darśayan //
BhāgPur, 4, 5, 21.2 śapyamāne garimaṇi yo 'hasad darśayan dataḥ //
Kathāsaritsāgara
KSS, 1, 5, 16.2 ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ //
KSS, 1, 5, 24.2 hanyate 'naparādhas tu vipra ity ahasat timiḥ //
KSS, 1, 6, 39.2 likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik //