Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harṣacarita
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 1, 210, 2.26 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ /
MBh, 2, 42, 17.2 jahāsa svanavaddhāsaṃ prahasyedam uvāca ha //
MBh, 5, 103, 36.3 rādheyam abhisamprekṣya jahāsa svanavat tadā //
MBh, 5, 129, 4.1 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā /
MBh, 5, 145, 14.1 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ /
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 7, 150, 64.2 utpapātāntarikṣaṃ ca jahāsa ca suvisvaram /
MBh, 8, 66, 29.2 śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca //
MBh, 14, 73, 24.2 jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave //
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
Rāmāyaṇa
Rām, Bā, 45, 16.2 śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca //
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Saundarānanda
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 4, 19.2 kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 176.2 paritoṣaparādhīnā jahāsa ca ruroda ca //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Viṣṇupurāṇa
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
ViPur, 5, 28, 15.1 tato jahāsa svanavatkaliṅgādhipatirdvija /
ViPur, 5, 28, 24.2 babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ //
ViPur, 5, 34, 18.2 dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa garuḍadhvajaḥ //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 44.3 mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā //
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
Bhāratamañjarī
BhāMañj, 1, 140.2 jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati //
BhāMañj, 13, 1305.2 sadā jahāsa taccāsau nṛpaṃ papraccha lajjitaḥ //
Kathāsaritsāgara
KSS, 2, 4, 74.2 tatra vāsavadattāpi jahāsa ca tutoṣa ca //
KSS, 3, 1, 53.1 prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
KSS, 3, 3, 20.2 calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ //
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 5, 1, 196.2 jahāsa mantrisahito rājā tasmai tutoṣa ca //
Narmamālā
KṣNarm, 2, 59.2 rurodaikena netreṇa jahāsānyena tadvadhūḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //