Occurrences

Buddhacarita
Rāmāyaṇa
Laṅkāvatārasūtra
Bhāratamañjarī
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā

Buddhacarita
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
BCar, 12, 76.1 ahaṃkāraparityāgo yaścaiṣa parikalpyate /
Rāmāyaṇa
Rām, Ay, 69, 25.1 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate /
Laṅkāvatārasūtra
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
Bhāratamañjarī
BhāMañj, 5, 450.2 carācarāṇāṃ bhūtānāṃ samāje parikalpyate //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 93.2 sā ca deśavibhāgena daśadhā parikalpyate //
Ānandakanda
ĀK, 2, 1, 75.1 khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //