Occurrences

Carakasaṃhitā
Saundarānanda
Rasādhyāya
Āyurvedadīpikā
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Cik., 2, 4, 12.1 vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase /
Saundarānanda
SaundĀ, 13, 44.1 nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana /
Rasādhyāya
RAdhy, 1, 303.2 bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //
RAdhy, 1, 394.1 vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //