Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mahābhārata

Kāṭhakasaṃhitā
KS, 7, 10, 2.0 sā yamī bhrātaraṃ mṛtaṃ nāmṛṣyata //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 12, 17.0 tataḥ sā tam amṛṣyata //
Mahābhārata
MBh, 1, 122, 1.5 bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat /
MBh, 1, 128, 4.71 siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ /
MBh, 3, 13, 95.2 nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ //
MBh, 3, 15, 4.2 sa roṣavaśasamprāpto nāmṛṣyata durātmavān //
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 5, 155, 11.1 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ /
MBh, 6, 69, 20.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 6, 74, 17.1 tānnāmṛṣyata kaunteyo jīvamānā gatā iti /
MBh, 6, 91, 65.2 nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān //
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 104, 28.2 nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ //
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 31, 1.2 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ /
MBh, 7, 83, 33.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 106, 27.1 tannāmṛṣyata kaunteyaḥ karṇasya smitam āhave /
MBh, 7, 106, 48.2 nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 111, 4.1 avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ /
MBh, 7, 112, 1.3 nāmṛṣyata yathā matto gajaḥ pratigajasvanam //
MBh, 7, 119, 11.2 nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa //
MBh, 7, 120, 64.3 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ //
MBh, 7, 134, 41.1 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ /
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 8, 20, 11.3 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ //
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 12, 248, 13.2 atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ //
MBh, 12, 314, 12.1 sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim /