Occurrences

Baudhāyanagṛhyasūtra
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Pañcārthabhāṣya

Baudhāyanagṛhyasūtra
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
Mahābhārata
MBh, 1, 68, 14.3 nivedayitvā te sarve āśramaṃ punar āgatāḥ /
MBh, 1, 212, 1.182 nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā /
Rāmāyaṇa
Rām, Bā, 1, 59.1 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca /
Rām, Ār, 1, 16.2 nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan //
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Yu, 109, 27.2 nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ //
Kūrmapurāṇa
KūPur, 1, 20, 40.1 nivedayitvā cātmānaṃ sītāyai rahasi svayam /
KūPur, 1, 20, 43.1 nivedayitvā rāmāya sītādarśanamātmavān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /