Occurrences

Mahābhārata
Kāvyālaṃkāra
Nyāyabhāṣya
Bhāratamañjarī
Śukasaptati

Mahābhārata
MBh, 1, 119, 35.3 sa vimukto mahātejā nājñāsīt tena tat kṛtam /
MBh, 4, 64, 33.3 vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam //
Kāvyālaṃkāra
KāvyAl, 4, 40.2 tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
Bhāratamañjarī
BhāMañj, 1, 414.2 prayātamapi nājñāsītkālaṃ kamalalocanaḥ //
BhāMañj, 13, 853.2 dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ //
BhāMañj, 13, 1005.2 sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam //
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
Śukasaptati
Śusa, 9, 4.9 evaṃ kṛte rājā sarvamajñāsīt /