Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Bhāgavatapurāṇa
Spandakārikānirṇaya
Tantrāloka

Aitareyabrāhmaṇa
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.10 añjanti yaṃ prathayanto na viprā ity ajyamāne /
Ṛgveda
ṚV, 3, 14, 4.2 yacchociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn //
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 8, 12, 6.2 divo na vṛṣṭim prathayan vavakṣitha //
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 10, 49, 6.2 yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram //
Ṛgvedakhilāni
ṚVKh, 3, 3, 8.2 yaded astambhīt prathayann amūṃ divam ād ijjaniṣṭa pārthivaḥ //
Mahābhārata
MBh, 1, 56, 26.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
MBh, 18, 5, 34.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
Rāmāyaṇa
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Kirātārjunīya
Kir, 15, 48.2 prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 20.2 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ //
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 5.0 eṣaiva bhagavata iyadviśvavaicitryacalattām iva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate //
Tantrāloka
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //