Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita

Buddhacarita
BCar, 6, 44.1 svajanaṃ yadyapi snehānna tyajeyamahaṃ svayam /
Mahābhārata
MBh, 1, 43, 8.1 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe /
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 5, 12, 16.2 śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam /
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 144, 14.2 apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham //
MBh, 5, 186, 26.2 tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ //
MBh, 13, 5, 25.2 samartham upajīvyemaṃ tyajeyaṃ katham adya vai //
MBh, 14, 7, 22.3 tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 7, 23.2 samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi //
MBh, 17, 3, 9.3 mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
Rāmāyaṇa
Rām, Ay, 10, 37.1 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam /
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Yu, 12, 3.1 mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃcana /
Rām, Utt, 47, 8.2 tyajeyaṃ rājavaṃśastu bhartur me parihāsyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 268.2 vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api //
BKŚS, 16, 71.1 kena nāma prakāreṇa tyajeyam idam ity aham /
Daśakumāracarita
DKCar, 2, 6, 188.1 na cettyajeyamadyaiva niṣprayojanānprāṇān //