Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Brahmabindūpaniṣat
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 33.2 śaktimān ubhayaṃ kuryād aśaktas tu kṛṣiṃ tyajet //
BaudhDhS, 2, 4, 6.1 aprajāṃ daśame varṣe strīprajāṃ dvādaśe tyajet /
Gautamadharmasūtra
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
Vasiṣṭhadharmasūtra
VasDhS, 13, 49.2 paribhāṣya parityājyāḥ patito yo 'nyathā tyajet //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 18.2 palālam iva dhānyārthī tyajed grantham aśeṣataḥ //
Buddhacarita
BCar, 9, 78.1 tadevamapyeva ravirmahī patedapi sthiratvaṃ himavān giristyajet /
Mahābhārata
MBh, 1, 37, 20.6 kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet /
MBh, 1, 51, 11.3 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā /
MBh, 1, 75, 15.4 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 75, 15.4 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 75, 15.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 97, 16.1 tyajecca pṛthivī gandham āpaśca rasam ātmanaḥ /
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 97, 16.2 jyotistathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet //
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 97, 17.2 tyajecchabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet //
MBh, 1, 99, 3.28 tyajecca pṛthivī gandham āpaśca rasam uttamam /
MBh, 1, 99, 3.29 jyotiśca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet /
MBh, 1, 99, 3.30 tyajecca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet /
MBh, 1, 107, 32.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 107, 32.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
MBh, 1, 107, 32.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 1, 146, 36.6 na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadācana /
MBh, 1, 158, 55.3 sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet //
MBh, 2, 55, 10.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 2, 55, 10.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 2, 55, 10.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 3, 30, 23.1 tasmācchaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran /
MBh, 3, 30, 40.1 tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet /
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 82, 57.1 yas tyajennaimiṣe prāṇān upavāsaparāyaṇaḥ /
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā //
MBh, 3, 238, 29.3 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet //
MBh, 3, 238, 30.2 śuṣyet toyaṃ samudreṣu vahnir apyuṣṇatāṃ tyajet //
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 5, 37, 16.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 37, 16.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 37, 16.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 5, 40, 5.2 sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet //
MBh, 5, 40, 5.2 sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 126, 48.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 126, 48.1 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet /
MBh, 5, 126, 48.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
MBh, 6, BhaGī 16, 21.2 kāmaḥ krodhastathā lobhas tasmādetattrayaṃ tyajet //
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 6, BhaGī 18, 48.1 sahajaṃ karma kaunteya sadoṣamapi na tyajet /
MBh, 6, 103, 34.1 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet /
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 167, 48.2 tyajet sarvaṃ mama premṇā jānātyetaddhi me guruḥ //
MBh, 9, 38, 29.1 sarasvatyuttare tīre yastyajed ātmanastanum /
MBh, 12, 26, 25.2 āyāso vāpi yanmūlastad ekāṅgam api tyajet //
MBh, 12, 84, 10.2 yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 123, 7.1 saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet /
MBh, 12, 162, 14.2 na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram //
MBh, 12, 168, 34.2 āyāso vā yatomūlastad ekāṅgam api tyajet //
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 236, 22.2 caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet /
MBh, 12, 258, 66.1 cireṇa mitraṃ badhnīyāccireṇa ca kṛtaṃ tyajet /
MBh, 12, 276, 40.2 prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān //
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 276, 51.2 tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam //
MBh, 12, 283, 23.2 saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet //
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 313, 23.2 vijñāya kṛtakṛtyastu tīrṇastad ubhayaṃ tyajet //
MBh, 13, 13, 2.3 manasā trividhaṃ caiva daśa karmapathāṃstyajet //
MBh, 13, 26, 24.2 trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
Manusmṛti
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 4, 244.2 ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet //
ManuS, 6, 15.1 tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
ManuS, 6, 77.2 rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet //
ManuS, 8, 388.1 ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi /
ManuS, 8, 388.1 ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi /
ManuS, 9, 71.1 vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām /
Rāmāyaṇa
Rām, Ay, 18, 6.2 avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt //
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet /
Rām, Ki, 34, 13.2 rāmapriyārthaṃ sugrīvas tyajed iti matir mama //
Rām, Su, 28, 9.2 paritrāṇam avindantī jānakī jīvitaṃ tyajet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 34.1 tyajed ārtaṃ bhiṣagbhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam /
AHS, Sū., 2, 11.1 vātapittāmayī bālo vṛddho 'jīrṇaś ca taṃ tyajet /
AHS, Sū., 2, 22.2 pāpaṃ karmeti daśadhā kāyavāṅmānasais tyajet //
AHS, Sū., 2, 44.2 madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet //
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 3, 26.1 guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet /
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
AHS, Sū., 3, 48.2 nadījalodamanthāhaḥsvapnāyāsātapāṃs tyajet //
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 6, 68.1 māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet /
AHS, Sū., 6, 142.1 dhānyaṃ tyajet tathā śākaṃ rūkṣasiddham akomalam /
AHS, Sū., 7, 18.1 ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ /
AHS, Sū., 7, 32.2 bhakṣayitvā haritakaṃ mūlakādi payas tyajet //
AHS, Sū., 7, 37.1 matsyanistalanasnehe sādhitāḥ pippalīs tyajet /
AHS, Sū., 7, 48.1 pādenāpathyam abhyastaṃ pādapādena vā tyajet /
AHS, Sū., 7, 71.1 grāmyadharme tyajen nārīm anuttānāṃ rajasvalām /
AHS, Sū., 7, 74.2 bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam //
AHS, Sū., 8, 13.1 daṇḍakālasakaṃ nāma taṃ tyajed āśukāriṇam /
AHS, Sū., 8, 39.2 śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṃ tyajet //
AHS, Sū., 8, 54.2 pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet //
AHS, Sū., 26, 39.2 sīdantīḥ salilaṃ prāpya raktamattā iti tyajet //
AHS, Sū., 29, 39.2 kṣīrekṣuvikṛtīramlaṃ lavaṇaṃ kaṭukaṃ tyajet //
AHS, Śār., 1, 46.2 uttānaśayanaṃ yacca striyo necchanti tat tyajet //
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 14, 31.2 kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet //
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Cikitsitasthāna, 1, 17.1 tasmāt pittaviruddhāni tyajet pittādhike 'dhikam /
AHS, Cikitsitasthāna, 1, 174.1 tyajed ā balalābhācca vyāyāmasnānamaithunam /
AHS, Cikitsitasthāna, 2, 3.1 atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet /
AHS, Utt., 1, 40.2 anyatrātyayikād vyādher virekaṃ sutarāṃ tyajet //
AHS, Utt., 3, 32.1 jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet /
AHS, Utt., 3, 38.1 raktaṃ ca sarvamārgebhyo riṣṭotpattiṃ ca taṃ tyajet /
AHS, Utt., 4, 44.2 asvasthamanasaṃ dairghyakālikaṃ sagrahaṃ tyajet //
AHS, Utt., 10, 10.1 śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet /
AHS, Utt., 10, 28.1 animittoṣṇaśītācchaghanāsrasrucca tat tyajet /
AHS, Utt., 15, 23.2 hatādhimantham eteṣu sākṣipākātyayaṃ tyajet //
AHS, Utt., 20, 9.1 tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam /
AHS, Utt., 28, 21.2 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet //
AHS, Utt., 29, 21.2 tat tyajed vatsarātītaṃ sumahat suparisruti //
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 29, 31.1 niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet /
AHS, Utt., 36, 32.1 nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet /
AHS, Utt., 39, 141.2 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet //
AHS, Utt., 40, 76.2 tyajed dūrād bhiṣakpāśān pāśān vaivasvatān iva //
Bodhicaryāvatāra
BoCA, 5, 71.2 tyajed bhrūkuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt //
BoCA, 5, 83.2 netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ //
BoCA, 5, 85.2 bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet //
BoCA, 5, 87.1 tyajen na jīvitaṃ tasmādaśuddhe karuṇāśaye /
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
BoCA, 7, 25.2 tatkaroti kramāt paścād yat svamāṃsānyapi tyajet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 479.1 na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet /
BKŚS, 26, 20.1 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet /
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
Kātyāyanasmṛti
KātySmṛ, 1, 195.1 śrāvayitvā yathākāryaṃ tyajed anyad vaded asau /
KātySmṛ, 1, 432.2 kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ //
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 687.2 ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 31.2 gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ //
KūPur, 2, 16, 57.1 āvāse bhojane vāpi na tyajet hasayāyinam /
KūPur, 2, 17, 24.2 rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet //
KūPur, 2, 27, 22.1 tyajedāśvayuje māsi sampannaṃ pūrvasaṃcitam /
KūPur, 2, 33, 107.2 niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ //
KūPur, 2, 42, 9.2 tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān //
Liṅgapurāṇa
LiPur, 1, 9, 53.2 aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ //
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 28, 28.1 carācaravibhāgaṃ ca tyajedabhimataṃ smaran /
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 42.1 śālaṅke vā tyajetprāṇāṃs tathā vai jambukeśvare /
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 151.1 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet /
LiPur, 1, 92, 50.2 avimukte tyajetprāṇān janturmokṣāya kalpate //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
Nāradasmṛti
NāSmṛ, 2, 3, 9.1 ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam /
NāSmṛ, 2, 6, 6.1 kāle 'pūrṇe tyajet karma bhṛtināśo 'sya cārhati /
Suśrutasaṃhitā
Su, Cik., 19, 50.1 duṣṭavraṇavidhiṃ kuryāt kuthitaṃ mehanaṃ tyajet /
Su, Utt., 40, 21.2 gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet //
Su, Utt., 41, 58.1 śokaṃ striyaṃ krodhamasūyanaṃ ca tyajedudārān viṣayān bhajeta /
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /
Tantrākhyāyikā
TAkhy, 1, 325.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet //
TAkhy, 1, 325.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet //
TAkhy, 1, 326.1 grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 3, 9, 26.1 traivargikāṃstyajetsarvānārambhānavanīpate /
ViPur, 3, 12, 23.2 apyalpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet //
ViPur, 3, 18, 97.1 tasmātpāṣaṇḍibhiḥ pāpairālāpasparśanaṃ tyajet /
Viṣṇusmṛti
ViSmṛ, 33, 6.2 kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet //
Yājñavalkyasmṛti
YāSmṛ, 1, 84.2 hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā //
YāSmṛ, 3, 47.2 arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 4.1 nivṛttaṃ karma seveta pravṛttaṃ matparas tyajet /
BhāgPur, 11, 13, 26.2 guṇāś ca cittaprabhavā madrūpa ubhayaṃ tyajet //
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
BhāgPur, 11, 17, 33.2 prāṇino mithunībhūtān agṛhastho 'gratas tyajet //
Bhāratamañjarī
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 567.2 pravādaḥ kila satyo 'yaṃ yadātmārthe mahīṃ tyajet //
Devīkālottarāgama
DevīĀgama, 1, 77.2 kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
Garuḍapurāṇa
GarPur, 1, 19, 20.1 nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
GarPur, 1, 52, 23.2 niyamena tyajetprāṇānmucyate sarvapātakaiḥ //
GarPur, 1, 95, 30.1 hāsyaṃ paragṛhe yānaṃ tyajetpreṣitabhartṛkā /
GarPur, 1, 102, 5.1 kṛtaṃ tyajedāśvayuje yuñjet kālaṃ vratādinā /
GarPur, 1, 105, 49.1 eṣa grahāntike doṣaḥ tasmāttāṃ dūtaras tyajet /
GarPur, 1, 107, 3.1 dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet /
GarPur, 1, 109, 2.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
GarPur, 1, 109, 2.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 109, 4.2 na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet //
GarPur, 1, 109, 5.1 tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
GarPur, 1, 109, 5.1 tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
GarPur, 1, 109, 5.2 tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet //
GarPur, 1, 109, 5.2 tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet //
GarPur, 1, 111, 30.3 līlāsukhāni bhogyāni tyajediha mahīpatiḥ //
GarPur, 1, 115, 64.1 tyajedvandhyāmaṣṭame 'bde navame tu mṛtaprajām /
GarPur, 1, 119, 6.1 śūdrastryādiranenaiva tyajeddhānyaṃ phalaṃ rasam /
GarPur, 1, 122, 5.2 gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet //
GarPur, 1, 130, 7.1 dhanaputrādikāmastu tyajed etad anodanaḥ /
GarPur, 1, 164, 30.2 kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet //
GarPur, 1, 167, 17.2 tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam //
GarPur, 1, 168, 45.2 ahitānnai rogarāśirahitānnaṃ tatastyajet //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
Hitopadeśa
Hitop, 0, 32.1 na daivam api saṃcintya tyajed udyogam ātmanaḥ /
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 1, 143.2 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Hitop, 1, 143.2 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Hitop, 1, 143.3 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 4, 61.17 tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam /
Kathāsaritsāgara
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
KSS, 3, 4, 251.2 tyajet kadācana prāṇān brahmahatyā bhavet tataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 174.2 vapanaṃ sarvaśasyānāṃ phalārthī kṛṣakastyajet //
KṛṣiPar, 1, 213.2 bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.1 kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet /
KAM, 1, 124.1 śvadṛtau pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet /
Rasamañjarī
RMañj, 2, 27.1 sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /
RMañj, 2, 29.2 sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet /
RMañj, 5, 67.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Rasaratnasamuccaya
RRS, 3, 22.1 evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet /
RRS, 3, 35.2 śuddhagandhakasevāyāṃ tyajedyogayutena hi //
RRS, 4, 16.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RRS, 5, 59.1 channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
RRS, 5, 104.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RRS, 11, 127.3 kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //
RRS, 14, 65.2 dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet //
RRS, 14, 67.1 varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet /
RRS, 14, 100.2 tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā //
RRS, 16, 121.2 bilvaṃ ca kāravellaṃ ca vṛṃtākaṃ kāṃjikaṃ tyajet //
Rasaratnākara
RRĀ, R.kh., 4, 6.2 sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //
RRĀ, Ras.kh., 4, 59.2 jīvedbrahmadinaṃ yāvatsarpavatkañcukaṃ tyajet //
RRĀ, Ras.kh., 8, 60.2 tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet //
Rasendracintāmaṇi
RCint, 3, 92.2 tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //
RCint, 3, 196.2 mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //
RCint, 3, 200.2 ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //
RCint, 3, 203.0 yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet //
RCint, 3, 215.1 nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet /
Rasendracūḍāmaṇi
RCūM, 11, 9.2 evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //
RCūM, 11, 10.2 iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //
RCūM, 11, 23.2 śuddhagandhakasevāyāṃ tyajedrogahitena hi //
RCūM, 12, 9.2 ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //
RCūM, 14, 97.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //
Rasendrasārasaṃgraha
RSS, 1, 24.2 marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet //
RSS, 1, 72.1 sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet /
RSS, 1, 349.2 madyam amlarasaṃ caiva tyajellauhasya sevakaḥ //
Rasādhyāya
RAdhy, 1, 229.2 gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //
Rasārṇava
RArṇ, 2, 104.2 saptajanma mṛto jāto na tyajed rasabhāvanam //
RArṇ, 6, 9.2 tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //
RArṇ, 10, 49.2 pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //
RArṇ, 10, 50.0 kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //
RArṇ, 11, 74.2 tadā grasati lohāni tyajecca gatimātmanaḥ //
RArṇ, 18, 50.2 jāyate prāṇasandehas tasmāttanmaithunaṃ tyajet //
RArṇ, 18, 55.3 kakārāṣṭakavargaṃ tu kaṭvamlalavaṇaṃ tyajet //
RArṇ, 18, 126.2 nāraṅgaṃ kāñcanāraṃ ca śobhāñjanamapi tyajet //
Rājanighaṇṭu
RājNigh, 13, 161.2 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //
RājNigh, 13, 175.3 nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //
RājNigh, 13, 189.2 vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //
RājNigh, 13, 193.2 satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 44.3 drāk tyajennindakaṃ nityaṃ nindayā pūritāśubhamiti //
Tantrāloka
TĀ, 6, 93.1 āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet /
TĀ, 8, 386.1 hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ /
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 66.1 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
Ānandakanda
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 5, 73.1 tadā grasati lohāni tyajecca gatim ātmanaḥ /
ĀK, 1, 6, 65.1 mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane /
ĀK, 1, 6, 78.2 jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet //
ĀK, 1, 7, 111.1 pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ /
ĀK, 1, 12, 73.1 tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
ĀK, 1, 15, 21.1 sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā /
ĀK, 1, 15, 51.2 tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 19, 161.2 vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet //
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
ĀK, 1, 20, 135.2 ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet //
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
ĀK, 1, 23, 217.2 sphoṭayet svāṃgaśītaṃ tamūrdhvasthaṃ gandhakaṃ tyajet //
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 200.1 naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 8, 153.1 karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet /
ĀK, 2, 8, 162.1 vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 4.3 tasmāt pittaviruddhāni tyajet pittādhike'dhikam /
Śukasaptati
Śusa, 5, 8.4 tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Śusa, 5, 8.4 tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
Śusa, 5, 8.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 34.1 sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet /
ŚdhSaṃh, 2, 12, 70.1 vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune /
ŚdhSaṃh, 2, 12, 71.2 tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //
ŚdhSaṃh, 2, 12, 72.1 kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam /
ŚdhSaṃh, 2, 12, 103.2 pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet //
ŚdhSaṃh, 2, 12, 152.2 saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //
ŚdhSaṃh, 2, 12, 289.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 17.1 rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.1 svāṅgaśītaṃ sphoṭayitvā ūrdhvalagnaṃ baliṃ tyajet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 45.0 tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 46.0 kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet //
Abhinavacintāmaṇi
ACint, 2, 6.2 marditaḥ kāṃjikair dhauto nāgadoṣaṃ rasas tyajet //
Agastīyaratnaparīkṣā
AgRPar, 1, 31.2 ardhaṃ ca vikaṭam granthikaṃ mauktikaṃ tyajet //
AgRPar, 1, 34.2 malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet //
Bhāvaprakāśa
BhPr, 6, 2, 227.3 rasonamaśnanpuruṣastyajedetānnirantaram //
BhPr, 6, Karpūrādivarga, 45.2 madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ //
BhPr, 6, 8, 45.2 madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //
BhPr, 7, 3, 2.2 dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
BhPr, 7, 3, 160.2 itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //
BhPr, 7, 3, 173.2 sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet //
Dhanurveda
DhanV, 1, 180.2 āghrāya gandhaṃ dviradaścātimatto madaṃ tyajet //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 23.1 dātavyam atra vidhivat kāmakrodhādikaṃ tyajet /
Gorakṣaśataka
GorŚ, 1, 99.1 prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.3 dāhe chede sitaṃ śvetaṃ gharṣe cāpi malaṃ tyajet //
Haribhaktivilāsa
HBhVil, 3, 194.3 muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet //
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
HBhVil, 4, 125.3 saṅkrāntau ravivāre ca snānamālakais tyajet //
HBhVil, 4, 373.2 prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 9.1 yena tyajet tena pītvā dhārayed anirodhataḥ /
HYP, Dvitīya upadeśaḥ, 10.1 prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
HYP, Dvitīya upadeśaḥ, 18.1 yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet /
Janmamaraṇavicāra
JanMVic, 1, 98.2 rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet //
JanMVic, 1, 166.2 ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 25.1 tyajed deśaṃ kṛtayuge tretāyāṃ grāmam utsṛjet /
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
ParDhSmṛti, 10, 29.1 tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm /
ParDhSmṛti, 10, 33.1 daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
ParDhSmṛti, 10, 33.1 daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
ParDhSmṛti, 10, 37.1 tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
ParDhSmṛti, 11, 7.2 yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //
ParDhSmṛti, 11, 15.2 svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ //
Rasasaṃketakalikā
RSK, 1, 22.1 pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /
RSK, 1, 26.1 yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /
RSK, 1, 28.2 sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //
RSK, 2, 2.2 aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //
RSK, 2, 3.1 lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk /
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RSK, 4, 44.2 vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet //
Rasataraṅgiṇī
RTar, 2, 55.2 na tyajettāramānaṃ vā mṛtalohaṃ taducyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 21.1 tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 40, 21.1 athavāgnijale prāṇānyastyajed dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 42, 72.1 saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 171.1 nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet /
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 196, 5.1 saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata //
Yogaratnākara
YRā, Dh., 8.2 dāhe chede sitaṃ śvetaṃ kaṣe laghu ca tattyajet //
YRā, Dh., 80.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 3.0 hute cānāhitaṃ tyajet //