Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 129, 18.52 bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃcana /
MBh, 1, 130, 18.2 droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhicit //
MBh, 3, 48, 31.2 duryodhanas tava krodhād devi tyakṣyati jīvitam /
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 5, 164, 26.2 tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe //
MBh, 7, 124, 22.2 samitrabandhuḥ samare prāṇāṃstyakṣyati durmatiḥ //
MBh, 9, 26, 23.2 adya duryodhano dīptāṃ śriyaṃ prāṇāṃśca tyakṣyati //
Rāmāyaṇa
Rām, Ay, 60, 10.2 so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam //
Rām, Su, 11, 29.2 pīḍitā bhartṛśokena rumā tyakṣyati jīvitam //
Rām, Su, 55, 34.2 diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītāviyogajam //
Rām, Utt, 100, 17.2 prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 30.1 ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām /
Daśakumāracarita
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
Viṣṇupurāṇa
ViPur, 1, 17, 52.1 na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi /
Bhāratamañjarī
BhāMañj, 5, 607.2 putri madvacasā bhīṣmo na tvāṃ tyakṣyati gauravāt //