Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇusmṛti
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 15.0 śuktāni tathājāto guḍaḥ //
Mahābhārata
MBh, 2, 16, 8.3 catuḥkikku caturdaṃṣṭro dviśukto daśapadmavān /
MBh, 12, 37, 24.1 vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat /
MBh, 12, 159, 18.3 tasminnākuśalaṃ brūyānna śuktām īrayed giram //
Manusmṛti
ManuS, 4, 211.2 śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 12.2 atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api //
Liṅgapurāṇa
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 65, 101.2 akṣaraṃ paramaṃ brahma balavāñchukta eva ca //
Viṣṇusmṛti
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /