Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 212, 29.2 prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ //
MBh, 1, 213, 5.2 ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ //
MBh, 1, 213, 6.2 eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti //
MBh, 4, 2, 11.3 vāsukeḥ sarparājasya svasāraṃ hṛtavāṃśca yaḥ /
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
MBh, 12, 306, 19.1 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham /
MBh, 13, 139, 17.3 madvākyānmuñca me bhāryāṃ kasmād vā hṛtavān asi //
Rāmāyaṇa
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 31, 55.2 mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya //
Agnipurāṇa
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 7, 22.1 dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃś ca tāṃ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 114.2 sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti //
Harivaṃśa
HV, 10, 7.2 na ca satyavratas tasmāddhṛtavān saptame pade //
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
Liṅgapurāṇa
LiPur, 2, 3, 42.1 harimitraṃ samāhūya hṛtavānasi taddhanam /
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
Viṣṇupurāṇa
ViPur, 5, 26, 6.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
ViPur, 5, 27, 2.3 mamaiṣa hanteti mune hṛtavānkālaśambaraḥ //
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 35.2 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu //