Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 1, 3.2 te vācodgātrādīkṣanta /
JUB, 2, 1, 6.1 te manasodgātrādīkṣanta /
JUB, 2, 1, 9.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 1, 12.1 te śrotreṇodgātrādīkṣanta /
JUB, 2, 1, 15.1 te 'pānenodgātrādīkṣanta /
JUB, 2, 1, 18.1 te prāṇenodgātrādīkṣanta /
JUB, 2, 10, 4.1 te vācodgātrādīkṣanta /
JUB, 2, 10, 7.1 te manasodgātrādīkṣanta /
JUB, 2, 10, 10.1 te cakṣuṣodgātrādīkṣanta /
JUB, 2, 10, 13.1 te śrotreṇodgātrādīkṣanta /
JUB, 2, 10, 16.1 te prāṇenodgātrādīkṣanta /
JUB, 2, 10, 19.1 te 'nena mukhyena prāṇenodgātrādīkṣanta //
Jaiminīyabrāhmaṇa
JB, 1, 165, 14.0 śāktyā annādyakāmā adīkṣanta //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 5.0 te 'dīkṣanta //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 7.2 tad bhūmir abhavat tām aprathayat sā pṛthivyabhavat tasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsarāyādīkṣanta bhūtānām patirgṛhapatirāsīd uṣāḥ patnī //