Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Āryāsaptaśatī
Caurapañcaśikā

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 4.2 sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān //
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
Mahābhārata
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 6, 41, 13.3 bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu //
MBh, 12, 335, 31.2 prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan //
Daśakumāracarita
DKCar, 2, 3, 124.1 ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ //
Kirātārjunīya
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kumārasaṃbhava
KumSaṃ, 3, 28.1 varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.1 kṣiṇotu kāmaṃ śītāṃśuḥ kiṃ vasanto dunoti mām /
Kāvyālaṃkāra
KāvyAl, 2, 24.2 payomucāṃ dhvanirdhīro dunoti mama tāṃ priyām //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 14, 10.3 dunoti dīnāṃ vikramya rambhām iva mataṃgajaḥ //
Bhāratamañjarī
BhāMañj, 13, 413.1 viparītamidaṃ sarvaṃ dunoti hṛdayaṃ satām /
Gītagovinda
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
Āryāsaptaśatī
Āsapt, 2, 59.2 rudhirādānād adhikaṃ dunoti karṇe kvaṇan maśakaḥ //
Caurapañcaśikā
CauP, 1, 32.1 adyāpi me niśi divāṭṝhṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ /