Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 4.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 7.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 10.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 13.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
BaudhŚS, 18, 11, 16.0 abhiprokṣaṇato vatsatarān sthāpayitvotsṛjanti //
Kauśikasūtra
KauśS, 13, 14, 3.1 prācīṃ sītāṃ sthāpayitvā //
Mānavagṛhyasūtra
MānGS, 1, 7, 10.1 devāgāre sthāpayitvātha kanyāṃ grāhayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 14, 11.0 kumāre jāte dvāravāme 'śmani paraśuṃ tasminhiraṇyaṃ sthāpayitvāśmā bhavety adharam uttaraṃ karoti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
Arthaśāstra
ArthaŚ, 1, 10, 1.1 mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet //
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
Carakasaṃhitā
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Lalitavistara
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
Mahābhārata
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 2, 24, 3.2 tān vaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ //
MBh, 2, 57, 14.2 yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ //
MBh, 3, 189, 2.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ /
MBh, 5, 31, 6.2 rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ //
MBh, 5, 146, 5.1 tataḥ siṃhāsane rājan sthāpayitvainam acyutam /
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, 103, 98.1 te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam /
MBh, 7, 56, 6.1 sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān /
MBh, 7, 121, 23.1 evam uktvā tato rājye sthāpayitvā jayadratham /
MBh, 12, 25, 31.2 cāturvarṇyaṃ sthāpayitvā svadharme vājigrīvo modate devaloke //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 63, 19.1 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava /
MBh, 12, 112, 77.1 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca /
MBh, 12, 160, 15.1 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ /
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 322, 51.2 sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau //
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 13, 31, 33.1 tatastaṃ yauvarājyena sthāpayitvā pratardanam /
Pāśupatasūtra
PāśupSūtra, 5, 37.0 sthāpayitvā ca rudre //
Rāmāyaṇa
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ki, 25, 29.1 prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane /
Rām, Ki, 56, 10.1 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm /
Rām, Yu, 39, 31.1 tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ /
Rām, Yu, 107, 5.2 ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala //
Śira'upaniṣad
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
Agnipurāṇa
AgniPur, 11, 8.2 takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ //
AgniPur, 248, 21.2 dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //
AgniPur, 250, 10.2 tūṇacarmāvanaddhāṅgaṃ sthāpayitvā navaṃ dṛḍhaṃ //
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
Divyāvadāna
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 7, 155.0 sa kathayati sthāpayitvā gacchasveti //
Divyāv, 7, 156.0 sā sthāpayitvā prakrāntā //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 97.0 sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 19, 120.1 tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam //
Divyāv, 20, 40.1 ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 18, 8.1 vibhrājas tv aṇuhaṃ rājye sthāpayitvā nareśvaraḥ /
Kūrmapurāṇa
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 2, 31, 104.1 sthāpayitvā mahādevo dadau tacca kalevaram /
Laṅkāvatārasūtra
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
Liṅgapurāṇa
LiPur, 2, 18, 40.2 tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre //
Matsyapurāṇa
MPur, 59, 9.1 kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara /
MPur, 60, 42.2 sthāpayitvātha śayane brāhmaṇāya nivedayet //
MPur, 68, 20.2 sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān //
MPur, 69, 42.1 jalakumbhān mahāvīrya sthāpayitvā trayodaśa /
MPur, 163, 106.1 nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 21.0 niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 25, 20.1 tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Cik., 2, 31.1 karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam /
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 37, 110.2 tataḥ samaṃ sthāpayitvā nālamasya praharṣitam //
Viṣṇusmṛti
ViSmṛ, 1, 13.1 uddhṛtya niścale sthāne sthāpayitvā tathā svake /
Bhāratamañjarī
BhāMañj, 17, 4.1 nije parikṣitaṃ rājye sthāpayitvābhimanyujam /
Kathāsaritsāgara
KSS, 1, 3, 39.1 vadhakān sthāpayitvā ca devīgarbhagṛhāntare /
KSS, 1, 5, 124.2 cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām //
KSS, 2, 2, 28.2 ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn //
KSS, 2, 2, 129.1 sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
KSS, 2, 4, 46.1 taṃ sajjaṃ sthāpayitvā ca pathā tenāgamiṣyataḥ /
KSS, 2, 5, 154.2 sthāpayitvāpi niryāto muṣitastaskarairiti //
KSS, 3, 1, 21.1 channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
KSS, 3, 6, 146.1 sthāpayitvā yathāsthānaṃ tacca govāṭavāhanam /
KSS, 6, 1, 176.1 tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
Kālikāpurāṇa
KālPur, 55, 37.2 sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam //
Mahācīnatantra
Mahācīnatantra, 7, 40.2 svarṇādipātre purataḥ sthāpayitvā tataḥ kramāt //
Mātṛkābhedatantra
MBhT, 7, 63.1 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet /
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
Rasaratnākara
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
Rasārṇava
RArṇ, 6, 19.1 agnijāraṃ nave kumbhe sthāpayitvā dharottaram /
RArṇ, 17, 98.2 sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Ānandakanda
ĀK, 1, 9, 24.2 dharāyāṃ gomayaṃ devi sthāpayitvā tata upari //
ĀK, 1, 21, 90.1 sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 95.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.3 sthāpayitvā rasaṃ tatra navasāraṃ kalāṃśakam /
Abhinavacintāmaṇi
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
Bhāvaprakāśa
BhPr, 7, 3, 131.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
BhPr, 7, 3, 194.2 tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 20.2 svanāmnā tīrtham utpādya sthāpayitvā svavigraham //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
Kokilasaṃdeśa
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
Rasataraṅgiṇī
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 15, 4.1 atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 67.1 samāpte niyame tāta sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 40, 17.2 svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham //
SkPur (Rkh), Revākhaṇḍa, 42, 68.2 sthāpayitvā mahādevaṃ jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 62, 4.2 tatra snātvā surāḥ sarve sthāpayitvā umāpatim //
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 92, 9.1 sthāpayitvā yamastatra devaṃ svargaṃ jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 111, 35.2 sthāpayitvā mahādevaṃ jagāma surasannidhau //
SkPur (Rkh), Revākhaṇḍa, 118, 38.2 sthāpayitvā mahādevaṃ jagāma tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 120, 20.1 tasmiṃstīrthe mahādevaṃ sthāpayitvā divaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 18.1 narmadātaṭamāśritya sthāpayitvātmanas tanum /
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 136, 20.2 ahalyā tu gate deve sthāpayitvā jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 141, 6.4 gate cādarśanaṃ deve sthāpayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 167, 14.1 ahaṃ ca sthāpayitvā tau śaṅkaraṃ kṛṣṇamavyayam /
SkPur (Rkh), Revākhaṇḍa, 190, 16.1 sthāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 221, 18.2 revāsevāṃ kuru snātvā sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 221, 21.1 tasmādbhargasarittīre sthāpayitvā triyambakam /
SkPur (Rkh), Revākhaṇḍa, 225, 14.3 svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi //