Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Kirātārjunīya
Kāvyādarśa
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
Aitareyabrāhmaṇa
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 71, 4.0 tasmān madhyato 'śanam aśitaṃ dhinoti //
Kāṭhakasaṃhitā
KS, 8, 2, 50.0 na vā ṛta ūrjo 'nnaṃ dhinoti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 3.0 tad āhur madhyataḥ saṃvvatsarasyopetyaṃ madhyato vā annaṃ jagdhaṃ dhinoti //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 2.5 madhyato hy annam aśitaṃ dhinoti /
Kirātārjunīya
Kir, 1, 22.2 makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam //
Kāvyādarśa
KāvĀ, 1, 22.2 tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //