Occurrences

Carakasaṃhitā
Mahābhārata
Sāṃkhyakārikābhāṣya
Āyurvedadīpikā
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Mahābhārata
MBh, 1, 34, 3.2 sa daivam evāśrayate nānyat tatra parāyaṇam //
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.26 svakāraṇam āśrayate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
Rasārṇavakalpa
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /