Occurrences

Atharvaveda (Śaunaka)
Suśrutasaṃhitā
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 70.0 asthīny asya pīḍaya majjānam asya nirjahi //
Suśrutasaṃhitā
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Āryāsaptaśatī
Āsapt, 2, 579.2 sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam //