Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāratamañjarī

Gopathabrāhmaṇa
GB, 1, 2, 21, 8.0 tasya rasam apīḍayat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 4.1 sa imaṃ trayaṃ vedam apīᄆayat /
Mahābhārata
MBh, 1, 55, 8.4 pāṇḍavān vividhopāyai rājyahetor apīḍayat //
MBh, 2, 55, 12.2 gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat //
MBh, 3, 167, 18.2 apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ //
MBh, 3, 168, 1.3 nagamātrair mahāghorais tanmāṃ dṛḍham apīḍayat //
MBh, 6, 74, 17.2 anvīya ca punaḥ sarvāṃstava putrān apīḍayat //
MBh, 7, 6, 35.2 apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān //
MBh, 7, 39, 27.2 samare śatrudurdharṣam abhimanyum apīḍayat //
MBh, 7, 92, 5.2 apīḍayad raṇe rājañ śūrāścānye mahārathāḥ //
MBh, 7, 92, 17.2 amarṣavaśam āpannastava putram apīḍayat //
MBh, 7, 137, 23.2 sātyakiṃ ceṣujālena somadatto 'pīḍayat //
MBh, 8, 32, 21.2 pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat //
MBh, 8, 32, 24.2 kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat //
MBh, 8, 62, 37.1 kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam /
MBh, 9, 10, 26.2 śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat //
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 10, 41.2 punar eva śitair bāṇair yudhiṣṭhiram apīḍayat //
MBh, 9, 11, 60.2 ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 14, 4.2 saptatyā viśikhānāṃ vai duryodhanam apīḍayat //
MBh, 9, 15, 14.3 tataḥ pauruṣam āsthāya madrarājam apīḍayat //
MBh, 9, 16, 3.2 sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 21, 21.1 śakunistu raṇe vīro yudhiṣṭhiram apīḍayat /
MBh, 14, 4, 7.2 teṣāṃ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 73.2 smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat //
Viṣṇupurāṇa
ViPur, 5, 14, 12.2 apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram //
Bhāratamañjarī
BhāMañj, 6, 312.2 apīḍayatsupratīkaṃ dīptābhiḥ śastravṛṣṭibhiḥ //
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //