Occurrences

Aitareyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
Kauśikasūtra
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
Mahābhārata
MBh, 5, 22, 28.1 yastaṃ pratīpastarasā pratyudīyād āśaṃsamāno dvairathe vāsudevam /
MBh, 5, 26, 4.1 karmodayaṃ sukham āśaṃsamānaḥ kṛcchropāyaṃ tattvataḥ karma duḥkham /
MBh, 5, 65, 3.1 āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ /
MBh, 5, 85, 15.1 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ /
MBh, 7, 69, 16.1 mayā tvāśaṃsamānena tvattastrāṇam abuddhinā /
Rāmāyaṇa
Rām, Ay, 27, 31.2 dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram //
Rām, Ay, 94, 59.2 kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi //
Rām, Utt, 35, 42.1 indram āśaṃsamānastu trātāraṃ siṃhikāsutaḥ /
Matsyapurāṇa
MPur, 47, 225.2 sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam /