Occurrences

Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 4, 10.1 yathārhadaṇḍaḥ pūjyate //
ArthaŚ, 1, 17, 52.2 anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate //
Avadānaśataka
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
Lalitavistara
LalVis, 7, 71.1 iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma /
Mahābhārata
MBh, 1, 5, 26.13 nānṛtaṃ hi sadā loke pūjyate dānavottama //
MBh, 1, 57, 21.1 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ /
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 2, 12, 36.1 yasmin sarvaṃ sambhavati yaśca sarvatra pūjyate /
MBh, 2, 14, 3.2 pareṇa samavetastu yaḥ praśastaḥ sa pūjyate //
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 3, 80, 45.2 pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate //
MBh, 3, 80, 62.2 na durgatim avāpnoti svargaloke ca pūjyate //
MBh, 3, 82, 136.2 kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ //
MBh, 3, 82, 143.2 vājapeyam avāpnoti vimānasthaś ca pūjyate //
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 211, 16.1 pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ /
MBh, 3, 212, 4.1 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate /
MBh, 3, 219, 40.2 lohitāyanir ityevaṃ kadambe sā hi pūjyate //
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 12, 26.2 tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ //
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 10, 5, 9.1 na vadhaḥ pūjyate loke suptānām iha dharmataḥ /
MBh, 12, 76, 4.1 rājñā hi pūjito dharmastataḥ sarvatra pūjyate /
MBh, 12, 261, 11.2 brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 321, 30.3 āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite //
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 43, 25.2 sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate //
MBh, 13, 110, 108.1 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 18, 1, 13.1 eṣa duryodhano rājā pūjyate tridaśaiḥ saha /
Manusmṛti
ManuS, 7, 38.2 vṛddhasevī hi satataṃ rakṣobhir api pūjyate //
Rāmāyaṇa
Rām, Ay, 94, 5.2 ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate //
Rām, Ār, 31, 20.2 vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ //
Rām, Utt, 44, 12.1 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate /
Rām, Utt, 78, 6.1 pūjyate nityaśaḥ saumya bhayārtai raghunandana /
Agnipurāṇa
AgniPur, 15, 5.1 indraloke brahmaloke pūjyate svargavāsibhiḥ /
Bodhicaryāvatāra
BoCA, 6, 109.2 siddhiheturucito'pi saddharmaḥ pūjyate katham //
BoCA, 6, 110.1 apakārāśayo'syeti śatruryadi na pūjyate /
BoCA, 8, 47.2 āhāraḥ pūjyate'nyeṣāṃ srakcandanavibhūṣaṇaiḥ //
Kūrmapurāṇa
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 39.3 sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ //
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 27, 19.2 pūjyate bhagavān rudraścaturṣvapi pinākadhṛk //
KūPur, 1, 34, 40.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
Matsyapurāṇa
MPur, 13, 63.1 yatraitallikhitaṃ tiṣṭhetpūjyate devasaṃnidhau /
MPur, 62, 21.3 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ //
MPur, 64, 27.2 śakraloke sa gandharvaiḥ pūjyate'pi yugatrayam //
MPur, 65, 4.2 akṣataiḥ pūjyate viṣṇustena sāpyakṣayā smṛtā /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 93, 115.1 pūjyate śivaloke ca vasvādityamarudgaṇaiḥ /
MPur, 97, 20.2 so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi //
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 106, 36.2 pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ //
MPur, 108, 32.2 kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate //
MPur, 109, 14.2 evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate //
MPur, 109, 15.2 pūjyate tīrtharājastu satyameva yudhiṣṭhira //
MPur, 123, 38.1 śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ /
MPur, 123, 39.2 pūjyate sa mahādevair brahmāṃśo'vyaktasambhavaḥ //
MPur, 123, 41.1 sa tatra pūjyate devo devairmaharṣisattamaiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 29, 53.1 bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati /
Su, Utt., 39, 317.1 paittike madhuraistiktaiḥ siddhaṃ sarpiśca pūjyate /
Śatakatraya
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 19.3 nāmnā vā kena vidhinā pūjyate tad ihocyatām //
Hitopadeśa
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 1, 58.9 jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit /
Kathāsaritsāgara
KSS, 3, 4, 59.1 arkādyastamaye hetuḥ paścimāpi na pūjyate /
Kālikāpurāṇa
KālPur, 54, 14.2 gandharvaiḥ pūjyate devī pūjakairnāpyate phalam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.2 ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ //
KAM, 1, 8.2 yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ //
Rasaratnākara
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
Rasārṇava
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
RArṇ, 16, 25.2 sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //
Skandapurāṇa
SkPur, 14, 30.3 sa svargalokago devaiḥ pūjyate 'mararāḍiva //
Ānandakanda
ĀK, 1, 10, 122.2 pūjyate brahmavaddevair vedavedāṅgapāragaḥ //
ĀK, 1, 11, 38.2 pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā //
ĀK, 1, 13, 35.2 sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate //
ĀK, 1, 23, 628.1 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
Haribhaktivilāsa
HBhVil, 4, 289.3 śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 23.2 vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ //
Rasasaṃketakalikā
RSK, 1, 51.1 yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 97, 22.1 dharmeṇa pālayellokānīśavatpūjyate sadā /
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 121, 15.2 tāvadvarṣasahasrāṇi rudraloke sa pūjyate //
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /