Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Tantrākhyāyikā
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Mahābhārata
MBh, 5, 22, 19.2 kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān //
MBh, 7, 39, 19.2 jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām //
MBh, 7, 133, 57.2 jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ //
Rāmāyaṇa
Rām, Ay, 6, 19.2 ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam //
Divyāvadāna
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 60.1 sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati //
Divyāv, 17, 63.1 sāpyākāṅkṣamāṇā pṛthivīṃ cālayati //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 192.1 te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti //
SDhPS, 3, 193.1 tadyathāpi nāma tasmād ādīptād agārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /
SDhPS, 3, 194.2 te ucyante pratyekabuddhayānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 195.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajaratham ākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 197.1 te ucyante mahāyānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 199.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ //
SDhPS, 18, 62.1 ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti //