Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 6, 28, 1.1 ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ /
AVŚ, 6, 62, 3.2 iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam //
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.4 iraṃ madantīr ghṛtapṛṣṭhā udākuḥ sahasrapoṣaṃ yajamāne nyañcatīr iti //
Kauśikasūtra
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 9.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
MS, 3, 11, 10, 10.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.9 ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 5.8 tvayā vayam iṣam ūrjaṃ madantaḥ /
Vaitānasūtra
VaitS, 6, 1, 21.1 vārtrahatyāya śavase śuṣmintamaṃ na ūtaya ā tū na indra madryak upa naḥ sutam ā gahi yad indrāhaṃ yathā tvam aśīyāpām ūrmir madann iveti tṛcān āvapate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
Ṛgveda
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 1, 184, 5.2 yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā //
ṚV, 1, 185, 9.2 bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ //
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 53, 1.2 vītaṃ havyāny adhvareṣu devā vardhethāṃ gīrbhir iᄆayā madantā //
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 54, 6.1 kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī /
ṚV, 3, 54, 20.1 śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iᄆayā madantaḥ /
ṚV, 3, 59, 3.1 anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ /
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 50, 2.1 dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre /
ṚV, 5, 32, 4.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām /
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 7, 6, 4.1 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ /
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 59, 7.2 viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ //
ṚV, 8, 14, 10.1 apām ūrmir madann iva stoma indrājirāyate /
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 68, 1.2 giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //
ṚV, 10, 124, 8.1 tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ /
ṚV, 10, 165, 5.1 ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam /
Ṛgvedakhilāni
ṚVKh, 3, 11, 2.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām /