Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
Ṛgveda
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
Carakasaṃhitā
Ca, Cik., 3, 324.2 śvasanvivarṇaḥ svinnāṅgo vepate līyate muhuḥ //
Rāmāyaṇa
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 9, 11.1 tatra vātād bhṛśārtyārto dantān khādati vepate /
Suśrutasaṃhitā
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Ka., 4, 43.2 caturthe vepate mūḍhaḥ khādan dantān jahātyasūn //
Bhāratamañjarī
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
Garuḍapurāṇa
GarPur, 1, 158, 11.2 tatra vātābhisṛtyārto dantān khādati vepate //
Gītagovinda
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 37.1 dīrghā kṛśā vātagatir viṣamā vepate dharā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 59.1 vepate patitā bhūmau kheditā vaḍavā yathā /