Occurrences

Aṣṭasāhasrikā
Lalitavistara
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
Lalitavistara
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 38.1 bhagavānāha evaṃrūpāśca te ānanda sūtrāntāṃ pratikṣepsyanti prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṃskārānabhisaṃskariṣyanti /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 10, 84.1 te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhiṣyanti na pratikṣepsyanti //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //