Occurrences

Baudhāyanadharmasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 2.1 adbhiḥ śudhyanti gātrāṇi buddhir jñānena śudhyati /
BaudhDhS, 1, 8, 2.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyati /
BaudhDhS, 1, 9, 7.2 caṇḍālapatitaspṛṣṭaṃ mārutenaiva śudhyati //
BaudhDhS, 1, 10, 1.1 gocarmamātram abbindur bhūmeḥ śudhyati pātitaḥ /
BaudhDhS, 2, 1, 41.2 kṛcchradvādaśarātreṇa strī trirātreṇa śudhyatīti //
BaudhDhS, 3, 1, 27.1 adbhiḥ śudhyanti gātrāṇi buddhir jñānena śudhyati /
BaudhDhS, 3, 1, 27.2 ahiṃsayā ca bhūtātmā manaḥ satyena śudhyatīti //
BaudhDhS, 4, 1, 4.1 api vā cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
BaudhDhS, 4, 5, 14.2 pañcarātraṃ tadāhāraḥ pañcagavyena śudhyati //
BaudhDhS, 4, 5, 27.1 bhaikṣāhāro 'gnihotribhyo māsenaikena śudhyati /
BaudhDhS, 4, 5, 28.1 ekāhadhanino 'nnena dinenaikena śudhyati /
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 60.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
VasDhS, 3, 60.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyatīti //
VasDhS, 3, 63.1 tāmram amlena śudhyati //
VasDhS, 4, 31.1 śūdro māsena śudhyati //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
VasDhS, 27, 14.2 pañcarātraṃ tadāhāraḥ pañcagavyena śudhyati //
VasDhS, 27, 15.1 yavān vidhinopayuñjānaḥ pratyakṣeṇaiva śudhyati /
VasDhS, 28, 3.2 puṣpakālam upāsīta ṛtukālena śudhyati //
VasDhS, 29, 16.3 api gocarmamātreṇa bhūmidānena śudhyati //
Mahābhārata
MBh, 6, 73, 52.2 pravṛttim adhigacchantu na hi śudhyati me manaḥ //
MBh, 7, 50, 14.2 na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam //
MBh, 12, 35, 21.2 prāyaścittavidhānena sarvam etena śudhyati //
MBh, 12, 159, 44.2 ātmānaṃ juhuyād vahnau samiddhe tena śudhyati //
MBh, 12, 159, 45.2 tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati /
MBh, 12, 159, 48.1 brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati /
MBh, 12, 159, 68.1 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati /
MBh, 12, 174, 17.1 samunnam agrato vastraṃ paścācchudhyati karmaṇā /
MBh, 12, 296, 48.2 yadi śudhyati kālena tasmād ajñānasāgarāt //
MBh, 13, 26, 46.2 ṣaṇmāsaṃ padam āsthāya māsenaikena śudhyati //
MBh, 13, 80, 37.2 brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati //
MBh, 14, 2, 13.2 karmaṇastad vidhatsveha yena śudhyati me manaḥ //
Manusmṛti
ManuS, 5, 63.1 nirasya tu pumān śukram upaspṛśyaiva śudhyati /
ManuS, 5, 65.2 pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati //
ManuS, 5, 83.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
ManuS, 5, 85.2 śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati //
ManuS, 5, 88.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ManuS, 5, 99.1 vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
ManuS, 5, 102.1 yady annam atti teṣāṃ tu daśāhenaiva śudhyati /
ManuS, 5, 108.1 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
ManuS, 5, 109.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
ManuS, 5, 109.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ManuS, 5, 122.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
ManuS, 5, 124.2 gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ //
ManuS, 5, 125.2 dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati //
ManuS, 11, 46.1 akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati /
ManuS, 11, 83.2 tasmāt samāgame teṣām eno vikhyāpya śudhyati //
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 11, 142.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
ManuS, 11, 147.1 ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
ManuS, 11, 200.2 narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati //
ManuS, 11, 202.2 snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati //
ManuS, 11, 255.1 somāraudram tu bahvenāḥ māsam abhyasya śudhyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 70.1 samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati /
Kūrmapurāṇa
KūPur, 2, 22, 18.2 asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā //
KūPur, 2, 23, 23.2 aghavṛddhimad āśaucam ūrdhvaṃ cet tena śudhyati //
KūPur, 2, 23, 24.2 aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati //
KūPur, 2, 23, 38.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
KūPur, 2, 23, 46.2 aśitvā ca sahoṣitvā daśarātreṇa śudhyati //
KūPur, 2, 23, 48.2 daśāhena śavasparśe sapiṇḍaścaiva śudhyati //
KūPur, 2, 23, 50.1 ardhamāsena vaiśyastu śūdro māsena śudhyati /
KūPur, 2, 23, 52.2 aśauce saṃspṛśet snehāt tadāśaucena śudhyati //
KūPur, 2, 23, 58.2 bāndhavo vāparo vāpi sa daśāhena śudhyati //
KūPur, 2, 32, 56.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
KūPur, 2, 33, 8.3 varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 10.2 śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śudhyati /
KūPur, 2, 33, 14.2 gomūtrayāvakāhāro māsenaikena śudhyati //
KūPur, 2, 33, 18.2 nālikāṃ taṇḍulīyaṃ ca prājāpatyena śudhyati //
KūPur, 2, 33, 19.1 aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śudhyati /
KūPur, 2, 33, 20.2 udumbaraṃ ca kāmena taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 22.2 gomūtrayāvakāhāro māsenaikena śudhyati //
KūPur, 2, 33, 24.2 gomūtrayāvakāhāraḥ saptarātreṇa śudhyati //
KūPur, 2, 33, 27.2 antāvasāyināṃ caiva taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 29.2 abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati //
KūPur, 2, 33, 41.1 snānārhe yadi bhuñjīta ahorātreṇa śudhyati /
KūPur, 2, 33, 45.2 gomūtrayāvakāhāraḥ prājāpatyena śudhyati //
KūPur, 2, 33, 49.1 patitād dravyamādāya tadutsargeṇa śudhyati /
KūPur, 2, 33, 56.2 cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati //
KūPur, 2, 33, 57.2 devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 60.2 ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati //
KūPur, 2, 33, 64.2 trirātropoṣitaḥ samyak pañcagavyena śudhyati //
KūPur, 2, 33, 70.2 spṛṣṭvābhyaktas tvasaṃspṛśyam ahorātreṇa śudhyati //
KūPur, 2, 33, 74.2 anāturaḥ sati dhane kṛcchrārdhena sa śudhyati //
KūPur, 2, 33, 80.1 paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śudhyati /
Liṅgapurāṇa
LiPur, 1, 25, 10.1 bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati /
LiPur, 1, 25, 11.2 snātvāpi bhāvaduṣṭaścenna śudhyati na saṃśayaḥ //
LiPur, 1, 89, 42.1 devadrohagurudrohātkoṭimātreṇa śudhyati /
LiPur, 1, 89, 44.1 saṃdhyālope kṛte vipraḥ trirāvṛttyaiva śudhyati /
LiPur, 1, 89, 75.1 yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati /
LiPur, 1, 89, 76.2 saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati //
LiPur, 1, 89, 87.2 saṃvatsare vyatīte tu snānamātreṇa śudhyati //
LiPur, 1, 89, 92.1 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati /
LiPur, 2, 45, 86.1 sūtakaṃ ca na saṃdehaḥ snānamātreṇa śudhyati /
Suśrutasaṃhitā
Su, Cik., 1, 111.1 yasmācchudhyati bandhena vraṇo yāti ca mārdavam /
Viṣṇusmṛti
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 58.1 udbandhanamṛtasya yaḥ pāśaṃ chindyāt sa taptakṛcchreṇa śudhyati //
ViSmṛ, 22, 72.1 rajasvalā caturthe 'hni snānācchudhyati //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 22, 85.2 pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati //
ViSmṛ, 22, 87.2 samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati //
ViSmṛ, 22, 91.1 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
ViSmṛ, 22, 92.1 adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
ViSmṛ, 22, 92.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ViSmṛ, 23, 38.2 dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati //
ViSmṛ, 40, 2.1 apātrīkaraṇaṃ kṛtvā taptakṛcchreṇa śudhyati /
ViSmṛ, 50, 47.2 anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 186.1 soṣarodakagomūtraiḥ śudhyaty āvikakauśikam /
YāSmṛ, 3, 262.2 śūdro 'dhikārahīno 'pi kālenānena śudhyati //
YāSmṛ, 3, 263.2 goṣṭheśayo go'nugāmī gopradānena śudhyati //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 13.2 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā //
Garuḍapurāṇa
GarPur, 1, 48, 70.1 darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati /
GarPur, 1, 97, 3.2 soṣṇair udakagomūtraiḥ śudhyatyāvikakauśikam //
GarPur, 1, 105, 31.1 goṣṭheśayo go'nugāmī gopradānena śudhyati /
GarPur, 1, 107, 12.1 pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
GarPur, 1, 107, 23.1 anāthapretavahanātprāṇāyāmena śudhyati /
GarPur, 1, 107, 24.2 gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati //
GarPur, 1, 107, 38.1 mayūrameṣaghātī ca ahorātreṇa śudhyati /
GarPur, 1, 107, 38.2 pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati //
GarPur, 1, 113, 40.2 na śudhyati durācāro bhāvopahatacetanaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.2 kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati //
Rasahṛdayatantra
RHT, 9, 10.2 tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //
RHT, 9, 11.2 śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //
RHT, 9, 12.2 śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //
RHT, 9, 14.1 śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 9, 16.1 sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /
Rasamañjarī
RMañj, 3, 98.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 80.1 bhallātakabhave taile khuraṃ śudhyati ḍhālitam /
RPSudh, 4, 112.1 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /
RPSudh, 5, 62.1 kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /
RPSudh, 5, 71.2 dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //
RPSudh, 6, 4.3 cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //
RPSudh, 6, 15.1 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /
RPSudh, 7, 54.2 amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //
Rasaratnasamuccaya
RRS, 2, 78.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
RRS, 2, 110.0 kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //
RRS, 3, 74.2 toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //
RRS, 4, 35.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RRS, 4, 60.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RRS, 5, 158.1 śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /
Rasaratnākara
RRĀ, R.kh., 5, 25.2 secayettāni pratyekaṃ saptarātreṇa śudhyati //
RRĀ, R.kh., 7, 7.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //
RRĀ, R.kh., 7, 18.1 bhāvayedātape tīvre vimalā śudhyati dhruvam //
RRĀ, R.kh., 7, 24.1 tāmravarṇamayo yāti tāvacchudhyati mākṣikam /
RRĀ, R.kh., 8, 8.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RRĀ, R.kh., 8, 9.0 saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //
Rasendracintāmaṇi
RCint, 4, 16.3 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //
RCint, 6, 9.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RCint, 7, 67.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCint, 7, 76.2 dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam //
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 75.2 nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //
RCūM, 10, 132.1 eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
RCūM, 11, 35.2 toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //
RCūM, 12, 29.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RCūM, 12, 54.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCūM, 15, 33.1 mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /
Rasendrasārasaṃgraha
RSS, 1, 174.2 dolāyantre caturyāmaṃ pācyaṃ śudhyati tālakam //
RSS, 1, 194.3 saptāhaṃ tridinaṃ vāpi paścācchudhyati kharparaḥ //
RSS, 1, 208.3 tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam //
RSS, 1, 210.2 bhāsavarṇamayo yāvattāvacchudhyati mākṣikam //
RSS, 1, 365.1 athavā traiphale kvāthe viṣaṃ śudhyati pācitam /
RSS, 1, 378.2 dugdhapūrṇeṣu pātreṣu tataḥ śudhyati niścitam //
RSS, 1, 382.2 kaṭutumbī devadālī kākatuṇḍī ca śudhyati //
Rasādhyāya
RAdhy, 1, 166.2 dāghīcheda2kaṣā3vartta4śodhane hema śudhyati //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
Tantrasāra
TantraS, Caturdaśam āhnikam, 29.0 yatra vartamānam ekaṃ varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati //
Tantrāloka
TĀ, 16, 98.2 svayaṃ śudhyati saṃśodhyaṃ śodhakasya prabhāvataḥ //
TĀ, 17, 103.2 sthirīkaroti tāmeva bhāvanāmiti śudhyati //
Ānandakanda
ĀK, 2, 1, 58.2 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //
ĀK, 2, 1, 98.1 tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
ĀK, 2, 1, 108.2 eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam //
ĀK, 2, 1, 356.2 mardayedāyase pātre dinaikaṃ tacca śudhyati //
ĀK, 2, 2, 18.2 saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat //
ĀK, 2, 8, 215.2 bhāvayedātape tīvre vimalā śudhyati dhruvam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 58.1 bhāvayedātape tīvre vimalā śudhyati dhruvam /
ŚdhSaṃh, 2, 11, 61.1 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /
ŚdhSaṃh, 2, 11, 75.1 evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /
Bhāvaprakāśa
BhPr, 7, 3, 112.2 bhāvayedātape tīvre vimalā śudhyati dhruvam //
BhPr, 7, 3, 221.2 evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam //
BhPr, 7, 3, 243.2 secayetpācayedevaṃ saptarātreṇa śudhyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.2 jayantīrasasampiṣṭā śilā śudhyati gharmaṇā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
Haribhaktivilāsa
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 99.3 tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati //
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
Mugdhāvabodhinī
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 12.2, 3.0 tathā tenaiva vidhinā rasakaṃ kharparakaṃ śudhyati daradaṃ hiṅgulaṃ caivaṃ mākṣikamapyeva śudhyati //
MuA zu RHT, 9, 13.2, 4.0 tarhi svarṇaṃ rūpyaṃ ca raktaṃ āraktachaviyutaṃ bhavedityarthaḥ caśabdācchudhyati //
MuA zu RHT, 9, 14.2, 1.0 lohaśodhanamāha śudhyatītyādi //
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
MuA zu RHT, 9, 14.2, 3.0 evaṃ raviṇā tāmreṇa saha ghoṣo'pi kāṃsyamapi śudhyati //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 16.2, 2.0 sarvo loho dhātuvargaḥ śudhyati mṛtaśca bhavati punaḥ rajyati ca //
MuA zu RHT, 13, 1.2, 4.3 sūtrakramo'yaṃ bījena samajīrṇena śudhyati /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 2.2 śūdraḥ śudhyati māsena parāśaravaco yathā //
ParDhSmṛti, 3, 4.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
ParDhSmṛti, 3, 23.2 tadaiva ṛṣibhir dṛṣṭaṃ yathā kālena śudhyati //
ParDhSmṛti, 3, 42.2 vahitvā ca dahitvā ca prāṇāyāmena śudhyati //
ParDhSmṛti, 3, 44.2 ekāham aśucir bhūtvā pañcagavyena śudhyati //
ParDhSmṛti, 6, 2.2 jālapādaṃ ca śarabham ahorātreṇa śudhyati //
ParDhSmṛti, 6, 4.2 antarjala ubhe saṃdhye prāṇāyāmena śudhyati //
ParDhSmṛti, 6, 10.2 vṛntākaphalabhakṣī cāpyahorātreṇa śudhyati //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
ParDhSmṛti, 6, 25.2 ajñānāccaikabhaktena tv ahorātreṇa śudhyati //
ParDhSmṛti, 6, 32.2 gomūtrayāvakāhāro daśarātreṇa śudhyati //
ParDhSmṛti, 6, 42.1 punar lepanakhātena homajapyena śudhyati /
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 7, 2.1 bhasmanā śudhyate kāṃsyaṃ tāmramamlena śudhyati /
ParDhSmṛti, 7, 4.1 uddhṛtya vai ghaṭaśataṃ pañcagavyena śudhyati /
ParDhSmṛti, 7, 12.1 tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati /
ParDhSmṛti, 7, 15.1 kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati /
ParDhSmṛti, 7, 15.2 snātā rajasvalā yā tu caturthe 'hani śudhyati //
ParDhSmṛti, 7, 19.1 tṛtīye rajakī proktā caturthe 'hani śudhyati /
ParDhSmṛti, 7, 21.1 upoṣya rajanīm ekāṃ pañcagavyena śudhyati /
ParDhSmṛti, 8, 9.1 yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati /
ParDhSmṛti, 10, 3.2 anyathā bhāvadoṣeṇa na dharmo na ca śudhyati //
ParDhSmṛti, 10, 10.1 cāndrāyaṇatrayaṃ kuryācchiśnachedena śudhyati /
ParDhSmṛti, 10, 15.2 mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati //
ParDhSmṛti, 10, 34.1 teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati /
ParDhSmṛti, 11, 10.2 trirātram upavāsena pañcagavyena śudhyati //
ParDhSmṛti, 11, 11.2 jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati //
ParDhSmṛti, 11, 18.2 athavā vāmadaivyena sāmnaivaikena śudhyati //
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 11, 45.1 ekāhena tu vaiśyas tu śūdro naktena śudhyati /
ParDhSmṛti, 12, 52.2 gavāṃ koṭipradānena bhūmihartā na śudhyati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 22.0 śaśaraktabhāvanayā kāntaṃ śudhyati //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 32.2, 25.0 sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 62.2 brāhmaṇe manyumutpādya yatra gatvā sa śudhyati //
Sātvatatantra
SātT, 7, 53.1 nirmatsaraḥ paricaret tatprasādena śudhyati /
Yogaratnākara
YRā, Dh., 121.0 bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam //
YRā, Dh., 161.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
YRā, Dh., 175.2 dolāyantreṇa yāmaikaṃ pakvaṃ śudhyati tālakam //
YRā, Dh., 314.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ śuci /
YRā, Dh., 315.1 puṣparāgaṃ ca kaulatthakvāthayogena śudhyati /
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //
YRā, Dh., 336.2 samudraphenaḥ sampiṣṭo nimbutoyena śudhyati //
YRā, Dh., 358.0 śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit //
YRā, Dh., 389.2 śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ //