Occurrences

Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Rasahṛdayatantra
RHT, 7, 3.2 śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //
Rasaratnākara
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 18, 71.1 ā ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase /
Rasendracintāmaṇi
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
Rasendracūḍāmaṇi
RCūM, 4, 68.2 iyatā pūrvasūto'sau jāryate na kathaṃcana //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 239.2, 3.0 sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ //
Rasārṇava
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //