Occurrences

Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha

Mahābhārata
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 167, 10.2 martuṃ na śakyam ityuktvā punar evāśramaṃ yayau /
MBh, 3, 240, 37.3 śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi //
MBh, 12, 173, 9.2 sudurlabham avāpyaitad adoṣānmartum icchasi //
Rāmāyaṇa
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Su, 24, 46.1 sāham evaṃgate kāle martum icchāmi sarvathā /
Rām, Utt, 34, 9.1 athavā tvarase martuṃ gaccha dakṣiṇasāgaram /
Bhallaṭaśataka
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Daśakumāracarita
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
Liṅgapurāṇa
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 1, 97, 14.1 madbāṇairbhinnasarvāṅgo martumabhyudyate mudā /
Matsyapurāṇa
MPur, 150, 103.2 martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ //
Bhāratamañjarī
BhāMañj, 1, 580.2 mādrīmuvāca śocantī martumāhitamānasā //
BhāMañj, 7, 254.2 martumāhitasaṃkalpā rakṣyate garbhagauravāt //
BhāMañj, 13, 771.2 parasya vibhavaṃ dṛṣṭvā na kāmānmartumarhasi //
Kathāsaritsāgara
KSS, 2, 5, 98.2 martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 13.0 kriyāpadaṃ martumicchūnāṃ ṛtvigbhiḥ catvāri ityarthaḥ //