Occurrences

Śāṅkhāyanāraṇyaka
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Kokilasaṃdeśa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.1 nārdhe pramīyeta tared dviṣantaṃ kalpeta vākyaṃ pṛtanāḥ saheta /
Arthaśāstra
ArthaŚ, 1, 16, 20.1 vākyam aniṣṭaṃ saheta //
ArthaŚ, 2, 7, 41.1 aparādhaṃ sahetālpaṃ tuṣyed alpe 'pi codaye /
Lalitavistara
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
Mahābhārata
MBh, 3, 2, 46.1 tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ /
MBh, 3, 34, 84.2 yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge //
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 149, 7.2 yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam //
MBh, 5, 149, 27.1 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 37, 18.2 yaḥ saheta pumāṃl loke mad anyo yadupuṃgava //
MBh, 10, 4, 16.2 na saheta vibhuḥ sākṣād vajrapāṇir api svayam //
MBh, 11, 11, 25.2 kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ //
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
Manusmṛti
ManuS, 4, 185.2 tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā //
Rāmāyaṇa
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Kirātārjunīya
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
Kāmasūtra
KāSū, 4, 2, 64.3 na cāvajñāṃ cared āsu vyalīkān na saheta ca //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 37.1 kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 3, 2, 19.2 yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta //
Bhāratamañjarī
BhāMañj, 5, 226.2 tatkaḥ saheta viṣamāṃ marmavicchedinīṃ giram //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 13, 1018.2 teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam //
Rasaprakāśasudhākara
RPSudh, 10, 13.3 kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //
Rasaratnasamuccaya
RRS, 10, 15.3 varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
Rasendracūḍāmaṇi
RCūM, 5, 110.2 varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //
Ānandakanda
ĀK, 1, 26, 163.2 vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
Kokilasaṃdeśa
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //