Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasaratnākara

Mahābhārata
MBh, 1, 57, 20.6 mahārājatavāsobhiḥ parikṣipya dhvajottamam /
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 3, 157, 57.2 prāhiṇod bhīmasenāya parikṣipya mahābalaḥ //
MBh, 5, 60, 9.2 didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ //
MBh, 9, 22, 83.1 koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ /
Rāmāyaṇa
Rām, Su, 41, 12.2 parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ //
Rām, Su, 56, 73.2 parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ //
Rām, Yu, 55, 7.2 parikṣipya ca bāhubhyāṃ khādan viparidhāvati /
Rām, Yu, 81, 4.1 ekaṃ rāmaṃ parikṣipya samare hantum arhatha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 22.1 kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm /
AHS, Utt., 28, 14.1 vātapittāt parikṣepī parikṣipya gudaṃ gatiḥ /
Suśrutasaṃhitā
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Rasaratnasamuccaya
RRS, 9, 76.2 svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
Rasaratnākara
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //